Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 43
क उ शरवत कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते | 
कस्येमां देवीम अम्र्तेषु परेष्ठां हर्दि शरेषाम सुष्टुतिं सुहव्याम || 
को मर्ळाति कतम आगमिष्ठो देवानाम उ कतमः शम्भविष्ठः | 
रथं कम आहुर दरवदश्वम आशुं यं सूर्यस्य दुहिताव्र्णीत || 
मक्षू हि षमा गछथ ईवतो दयून इन्द्रो न शक्तिम परितक्म्यायाम | 
दिव आजाता दिव्या सुपर्णा कया शचीनाम भवथः शचिष्ठा || 
का वाम भूद उपमातिः कया न आश्विना गमथो हूयमाना | 
को वाम महश चित तयजसो अभीक उरुष्यतम माध्वी दस्रा न ऊती || 
उरु वां रथः परि नक्षति दयाम आ यत समुद्राद अभि वर्तते वाम | 
मध्वा माध्वी मधु वाम परुषायन यत सीं वाम पर्क्षो भुरजन्त पक्वाः || 
सिन्धुर ह वां रसया सिञ्चद अश्वान घर्णा वयो ऽरुषासः परि गमन | 
तद ऊ षु वाम अजिरं चेति यानं येन पती भवथः सूर्यायाः || 
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना | 
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||
ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte | 
kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām || 
ko mṛḷāti katama āghamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ | 
rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta || 
makṣū hi ṣmā ghachatha īvato dyūn indro na śaktim paritakmyāyām | 
diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā || 
kā vām bhūd upamātiḥ kayā na āśvinā ghamatho hūyamānā | 
ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī || 
uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām | 
madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ || 
sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari ghman | 
tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ || 
iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā | 
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||
Next: Hymn 44