Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 42
मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः | 
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः || 
अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त | 
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः || 
अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके | 
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च || 
अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य | 
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम || 
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते | 
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः || 
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम | 
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे || 
विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः | 
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून || 
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने | 
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम || 
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः | 
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम || 
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः | 
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ||
mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ | 
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ || 
ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta | 
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ || 
aham indro varuṇas te mahitvorvī ghabhīre rajasī sumeke | 
tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca || 
aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya | 
ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma || 
māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante | 
kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ || 
ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam | 
yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre || 
viduṣ te viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ | 
tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn || 
asmākam atra pitaras ta āsan sapta ṛṣayo daurghahe badhyamāne | 
ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam || 
purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ | 
athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam || 
rāyā vayaṃ sasavāṃso madema havyena devā yavasena ghāvaḥ | 
tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm ||
Next: Hymn 43