Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 41
इन्द्रा को वां वरुणा सुम्नम आप सतोमो हविष्मां अम्र्तो न होता | 
यो वां हर्दि करतुमां अस्मद उक्तः पस्पर्शद इन्द्रावरुणा नमस्वान || 
इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय परयस्वान | 
स हन्ति वर्त्रा समिथेषु शत्रून अवोभिर वा महद्भिः स पर शर्ण्वे || 
इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नर्भ्यः शशमानेभ्यस ता | 
यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते || 
इन्द्रा युवं वरुणा दिद्युम अस्मिन्न ओजिष्ठम उग्रा नि वधिष्टं वज्रम | 
यो नो दुरेवो वर्कतिर दभीतिस तस्मिन मिमाथाम अभिभूत्य ओजः || 
इन्द्रा युवं वरुणा भूतम अस्या धियः परेतारा वर्षभेव धेनोः | 
सा नो दुहीयद यवसेव गत्वी सहस्रधारा पयसा मही गौः || 
तोके हिते तनय उर्वरासु सूरो दर्शीके वर्षणश च पौंस्ये | 
इन्द्रा नो अत्र वरुणा सयाताम अवोभिर दस्मा परितक्म्यायाम || 
युवाम इद धय अवसे पूर्व्याय परि परभूती गविषः सवापी | 
वर्णीमहे सख्याय परियाय शूरा मंहिष्ठा पितरेव शम्भू || 
ता वां धियो ऽवसे वाजयन्तीर आजिं न जग्मुर युवयूः सुदानू | 
शरिये न गाव उप सोमम अस्थुर इन्द्रं गिरो वरुणम मे मनीषाः || 
इमा इन्द्रं वरुणम मे मनीषा अग्मन्न उप दरविणम इछमानाः | 
उपेम अस्थुर जोष्टार इव वस्वो रघ्वीर इव शरवसो भिक्षमाणाः || 
अश्व्यस्य तमना रथ्यस्य पुष्टेर नित्यस्य रायः पतयः सयाम | 
ता चक्राणा ऊतिभिर नव्यसीभिर अस्मत्रा रायो नियुतः सचन्ताम || 
आ नो बर्हन्ता बर्हतीभिर ऊती इन्द्र यातं वरुण वाजसातौ | 
यद दिद्यवः पर्तनासु परक्रीळान तस्य वां सयाम सनितार आजेः ||
indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṃ amṛto na hotā | 
yo vāṃ hṛdi kratumāṃ asmad uktaḥ pasparśad indrāvaruṇā namasvān || 
indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān | 
sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve || 
indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā | 
yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite || 
indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ughrā ni vadhiṣṭaṃ vajram | 
yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ || 
indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ | 
sā no duhīyad yavaseva ghatvī sahasradhārā payasā mahī ghauḥ || 
toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye | 
indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām || 
yuvām id dhy avase pūrvyāya pari prabhūtī ghaviṣaḥ svāpī | 
vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū || 
tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jaghmur yuvayūḥ sudānū | 
śriye na ghāva upa somam asthur indraṃ ghiro varuṇam me manīṣāḥ || 
imā indraṃ varuṇam me manīṣā aghmann upa draviṇam ichamānāḥ | 
upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ || 
aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma | 
tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām || 
ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau | 
yad didyavaḥ pṛtanāsu prakrīḷān tasya vāṃ syāma sanitāra ājeḥ ||
Next: Hymn 42