Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 40
दधिक्राव्ण इद उ नु चर्किराम विश्वा इन माम उषसः सूदयन्तु | 
अपाम अग्नेर उषसः सूर्यस्य बर्हस्पतेर आङगिरसस्य जिष्णोः || 
सत्वा भरिषो गविषो दुवन्यसच छरवस्याद इष उषसस तुरण्यसत | 
सत्यो दरवो दरवरः पतंगरो दधिक्रावेषम ऊर्जं सवर जनत || 
उत समास्य दरवतस तुरण्यतः पर्णं न वेर अनु वाति परगर्धिनः | 
शयेनस्येव धरजतो अङकसम परि दधिक्राव्णः सहोर्जा तरित्रतः || 
उत सय वाजी कषिपणिं तुरण्यति गरीवायाम बद्धो अपिकक्ष आसनि | 
करतुं दधिक्रा अनु संतवीत्वत पथाम अङकांस्य अन्व आपनीफणत || 
हंसः शुचिषद वसुर अन्तरिक्षसद धोता वेदिषद अतिथिर दुरोणसत | 
नर्षद वरसद रतसद वयोमसद अब्जा गोजा रतजा अद्रिजा रतम ||
dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu | 
apām aghner uṣasaḥ sūryasya bṛhaspater āṅghirasasya jiṣṇoḥ || 
satvā bhariṣo ghaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat | 
satyo dravo dravaraḥ pataṃgharo dadhikrāveṣam ūrjaṃ svar janat || 
uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti praghardhinaḥ | 
śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ || 
uta sya vājī kṣipaṇiṃ turaṇyati ghrīvāyām baddho apikakṣa āsani | 
kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat || 
haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat | 
nṛṣad varasad ṛtasad vyomasad abjā ghojā ṛtajā adrijā ṛtam ||
Next: Hymn 41