Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 39
आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम | 
उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन || 
महश चर्कर्म्य अर्वतः करतुप्रा दधिक्राव्णः पुरुवारस्य वर्ष्णः | 
यम पूरुभ्यो दीदिवांसं नाग्निं ददथुर मित्रावरुणा ततुरिम || 
यो अश्वस्य दधिक्राव्णो अकारीत समिद्धे अग्ना उषसो वयुष्टौ | 
अनागसं तम अदितिः कर्णोतु स मित्रेण वरुणेना सजोषाः || 
दधिक्राव्ण इष ऊर्जो महो यद अमन्महि मरुतां नाम भद्रम | 
सवस्तये वरुणम मित्रम अग्निं हवामह इन्द्रं वज्रबाहुम || 
इन्द्रम इवेद उभये वि हवयन्त उदीराणा यज्ञम उपप्रयन्तः | 
दधिक्राम उ सूदनम मर्त्याय ददथुर मित्रावरुणा नो अश्वम || 
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः | 
सुरभि नो मुखा करत पर ण आयूंषि तारिषत ||
āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma | 
uchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan || 
mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ | 
yam pūrubhyo dīdivāṃsaṃ nāghniṃ dadathur mitrāvaruṇā taturim || 
yo aśvasya dadhikrāvṇo akārīt samiddhe aghnā uṣaso vyuṣṭau | 
anāghasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ || 
dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram | 
svastaye varuṇam mitram aghniṃ havāmaha indraṃ vajrabāhum || 
indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ | 
dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam || 
dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ | 
surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat ||
Next: Hymn 40