Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 38
उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस तरसदस्युर नितोशे | 
कषेत्रासां ददथुर उर्वरासां घनं दस्युभ्यो अभिभूतिम उग्रम || 
उत वाजिनम पुरुनिष्षिध्वानं दधिक्राम उ ददथुर विश्वक्र्ष्टिम | 
रजिप्यं शयेनम परुषितप्सुम आशुं चर्क्र्त्यम अर्यो नर्पतिं न शूरम || 
यं सीम अनु परवतेव दरवन्तं विश्वः पूरुर मदति हर्षमाणः | 
पड्भिर गर्ध्यन्तम मेधयुं न शूरं रथतुरं वातम इव धरजन्तम || 
यः समारुन्धानो गध्या समत्सु सनुतरश चरति गोषु गछन | 
आविर्र्जीको विदथा निचिक्यत तिरो अरतिम पर्य आप आयोः || 
उत समैनं वस्त्रमथिं न तायुम अनु करोशन्ति कषितयो भरेषु | 
नीचायमानं जसुरिं न शयेनं शरवश चाछा पशुमच च यूथम || 
उत समासु परथमः सरिष्यन नि वेवेति शरेणिभी रथानाम | 
सरजं कर्ण्वानो जन्यो न शुभ्वा रेणुं रेरिहत किरणं ददश्वान || 
उत सय वाजी सहुरिर रतावा शुश्रूषमाणस तन्वा समर्ये | 
तुरं यतीषु तुरयन्न रजिप्यो ऽधि भरुवोः किरते रेणुम रञ्जन || 
उत समास्य तन्यतोर इव दयोर रघायतो अभियुजो भयन्ते | 
यदा सहस्रम अभि षीम अयोधीद दुर्वर्तुः समा भवति भीम रञ्जन || 
उत समास्य पनयन्ति जना जूतिं कर्ष्टिप्रो अभिभूतिम आशोः | 
उतैनम आहुः समिथे वियन्तः परा दधिक्रा असरत सहस्रैः || 
आ दधिक्राः शवसा पञ्च कर्ष्टीः सूर्य इव जयोतिषापस ततान | 
सहस्रसाः शतसा वाज्य अर्वा पर्णक्तु मध्वा सम इमा वचांसि ||
uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe | 
kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ughram || 
uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim | 
ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram || 
yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ | 
paḍbhir ghṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam || 
yaḥ smārundhāno ghadhyā samatsu sanutaraś carati ghoṣu ghachan | 
āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ || 
uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu | 
nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cāchā paśumac ca yūtham || 
uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām | 
srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān || 
uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye | 
turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan || 
uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante | 
yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan || 
uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ | 
utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ || 
ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna | 
sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi ||
Next: Hymn 39