Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 37
उप नो वाजा अध्वरम रभुक्षा देवा यात पथिभिर देवयानैः | 
यथा यज्ञम मनुषो विक्ष्व आसु दधिध्वे रण्वाः सुदिनेष्व अह्नाम || 
ते वो हर्दे मनसे सन्तु यज्ञा जुष्टासो अद्य घर्तनिर्णिजो गुः | 
पर वः सुतासो हरयन्त पूर्णाः करत्वे दक्षाय हर्षयन्त पीताः || 
तर्युदायं देवहितं यथा व सतोमो वाजा रभुक्षणो ददे वः | 
जुह्वे मनुष्वद उपरासु विक्षु युष्मे सचा बर्हद्दिवेषु सोमम || 
पीवोश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः | 
इन्द्रस्य सूनो शवसो नपातो ऽनु वश चेत्य अग्रियम मदाय || 
रभुम रभुक्षणो रयिं वाजे वाजिन्तमं युजम | 
इन्द्रस्वन्तं हवामहे सदासातमम अश्विनम || 
सेद रभवो यम अवथ यूयम इन्द्रश च मर्त्यम | 
स धीभिर अस्तु सनिता मेधसाता सो अर्वता || 
वि नो वाजा रभुक्षणः पथश चितन यष्टवे | 
अस्मभ्यं सूरय सतुता विश्वा आशास तरीषणि || 
तं नो वाजा रभुक्षण इन्द्र नासत्या रयिम | 
सम अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ||
upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ | 
yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām || 
te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo ghuḥ | 
pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ || 
tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ | 
juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam || 
pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ | 
indrasya sūno śavaso napāto 'nu vaś cety aghriyam madāya || 
ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam | 
indrasvantaṃ havāmahe sadāsātamam aśvinam || 
sed ṛbhavo yam avatha yūyam indraś ca martyam | 
sa dhībhir astu sanitā medhasātā so arvatā || 
vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave | 
asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi || 
taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim | 
sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye ||
Next: Hymn 38