Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 36
अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः | 
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ || 
रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया | 
तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि || 
तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम | 
जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ || 
एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः | 
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम || 
रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः | 
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः || 
स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः | 
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः || 
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन | 
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि || 
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना | 
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः || 
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः | 
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ||
anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ | 
mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha || 
rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā | 
tāṃ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi || 
tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam | 
jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha || 
ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo ghām ariṇīta dhītibhiḥ | 
athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam || 
ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ | 
vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ || 
sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ | 
sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṃ ṛbhavo yam āviṣuḥ || 
śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana | 
dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi || 
yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā | 
dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ || 
iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ | 
yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ ||
Next: Hymn 37