Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 35
इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत | 
अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः || 
आगन्न रभूणाम इह रत्नधेयम अभूत सोमस्य सुषुतस्य पीतिः | 
सुक्र्त्यया यत सवपस्यया चं एकं विचक्र चमसं चतुर्धा || 
वय अक्र्णोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीत | 
अथैत वाजा अम्र्तस्य पन्थां गणं देवानाम रभवः सुहस्ताः || 
किम्मयः सविच चमस एष आस यं काव्येन चतुरो विचक्र | 
अथा सुनुध्वं सवनम मदाय पात रभवो मधुनः सोम्यस्य || 
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम | 
शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवो वाजरत्नाः || 
यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय | 
तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः || 
परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते | 
सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या || 
ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद | 
ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः || 
यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः | 
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ||
ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta | 
asmin hi vaḥ savane ratnadheyaṃ ghamantv indram anu vo madāsaḥ || 
āghann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ | 
sukṛtyayā yat svapasyayā caṃ ekaṃ vicakra camasaṃ caturdhā || 
vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta | 
athaita vājā amṛtasya panthāṃ ghaṇaṃ devānām ṛbhavaḥ suhastāḥ || 
kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra | 
athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya || 
śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam | 
śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ || 
yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya | 
tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ || 
prātaḥ sutam apibo haryaśva mādhyaṃdinaṃ savanaṃ kevalaṃ te | 
sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṃ indra cakṛṣe sukṛtyā || 
ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda | 
te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ || 
yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ | 
tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam ||
Next: Hymn 36