Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 34
रभुर विभ्वा वाज इन्द्रो नो अछेमं यज्ञं रत्नधेयोप यात | 
इदा हि वो धिषणा देव्य अह्नाम अधात पीतिं सम मदा अग्मता वः || 
विदानासो जन्मनो वाजरत्ना उत रतुभिर रभवो मादयध्वम | 
सं वो मदा अग्मत सम पुरंधिः सुवीराम अस्मे रयिम एरयध्वम || 
अयं वो यज्ञ रभवो ऽकारि यम आ मनुष्वत परदिवो दधिध्वे | 
पर वो ऽछा जुजुषाणासो अस्थुर अभूत विश्वे अग्रियोत वाजाः || 
अभूद उ वो विधते रत्नधेयम इदा नरो दाशुषे मर्त्याय | 
पिबत वाजा रभवो ददे वो महि तर्तीयं सवनम मदाय || 
आ वाजा यातोप न रभुक्षा महो नरो दरविणसो गर्णानाः | 
आ वः पीतयो ऽभिपित्वे अह्नाम इमा अस्तं नवस्व इव गमन || 
आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः | 
सजोषसः सूरयो यस्य च सथ मध्वः पात रत्नधा इन्द्रवन्तः || 
सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः | 
अग्रेपाभिर रतुपाभिः सजोषा गनास्पत्नीभी रत्नधाभिः सजोषाः || 
सजोषस आदित्यैर मादयध्वं सजोषस रभवः पर्वतेभिः | 
सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः || 
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर रभवो ये अश्वा | 
ये अंसत्रा य रधग रोदसी ये विभ्वो नरः सवपत्यानि चक्रुः || 
ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम पुरुक्षुम | 
ते अग्रेपा रभवो मन्दसाना अस्मे धत्त ये च रातिं गर्णन्ति || 
नापाभूत न वो ऽतीत्र्षामानिःशस्ता रभवो यज्ञे अस्मिन | 
सम इन्द्रेण मदथ सम मरुद्भिः सं राजभी रत्नधेयाय देवाः ||
ṛbhur vibhvā vāja indro no achemaṃ yajñaṃ ratnadheyopa yāta | 
idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā aghmatā vaḥ || 
vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam | 
saṃ vo madā aghmata sam puraṃdhiḥ suvīrām asme rayim erayadhvam || 
ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve | 
pra vo 'chā jujuṣāṇāso asthur abhūta viśve aghriyota vājāḥ || 
abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya | 
pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya || 
ā vājā yātopa na ṛbhukṣā maho naro draviṇaso ghṛṇānāḥ | 
ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva ghman || 
ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ | 
sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ || 
sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi ghirvaṇo marudbhiḥ | 
aghrepābhir ṛtupābhiḥ sajoṣā ghnāspatnībhī ratnadhābhiḥ sajoṣāḥ || 
sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ | 
sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ || 
ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā | 
ye aṃsatrā ya ṛdhagh rodasī ye vibhvo naraḥ svapatyāni cakruḥ || 
ye ghomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum | 
te aghrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ ghṛṇanti || 
nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin | 
sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ ||
Next: Hymn 35