Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 33
पर रभुभ्यो दूतम इव वाचम इष्य उपस्तिरे शवैतरीं धेनुम ईळे | 
ये वातजूतास तरणिभिर एवैः परि दयां सद्यो अपसो बभूवुः || 
यदारम अक्रन्न रभवः पित्र्भ्याम परिविष्टी वेषणा दंसनाभिः | 
आद इद देवानाम उप सख्यम आयन धीरासः पुष्टिम अवहन मनायै || 
पुनर ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना | 
ते वाजो विभ्वां रभुर इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम || 
यत संवत्सम रभवो गाम अरक्षन यत संवत्सम रभवो मा अपिंशन | 
यत संवत्सम अभरन भासो अस्यास ताभिः शमीभिर अम्र्तत्वम आशुः || 
जयेष्ठ आह चमसा दवा करेति कनीयान तरीन कर्णवामेत्य आह | 
कनिष्ठ आह चतुरस करेति तवष्ट रभवस तत पनयद वचो वः || 
सत्यम ऊचुर नर एवा हि चक्रुर अनु सवधाम रभवो जग्मुर एताम | 
विभ्राजमानांश चमसां अहेवावेनत तवष्टा चतुरो दद्र्श्वान || 
दवादश दयून यद अगोह्यस्यातिथ्ये रणन्न रभवः ससन्तः | 
सुक्षेत्राक्र्ण्वन्न अनयन्त सिन्धून धन्वातिष्ठन्न ओषधीर निम्नम आपः || 
रथं ये चक्रुः सुव्र्तं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम | 
त आ तक्षन्त्व रभवो रयिं नः सववसः सवपसः सुहस्ताः || 
अपो हय एषाम अजुषन्त देवा अभि करत्वा मनसा दीध्यानाः | 
वाजो देवानाम अभवत सुकर्मेन्द्रस्य रभुक्षा वरुणस्य विभ्वा || 
ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा | 
ते रायस पोषं दरविणान्य अस्मे धत्त रभवः कषेमयन्तो न मित्रम || 
इदाह्नः पीतिम उत वो मदं धुर न रते शरान्तस्य सख्याय देवाः | 
ते नूनम अस्मे रभवो वसूनि तर्तीये अस्मिन सवने दधात ||
pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īḷe | 
ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ || 
yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ | 
ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai || 
punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā | 
te vājo vibhvāṃ ṛbhur indravanto madhupsaraso no 'vantu yajñam || 
yat saṃvatsam ṛbhavo ghām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan | 
yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ || 
jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha | 
kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ || 
satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jaghmur etām | 
vibhrājamānāṃś camasāṃ ahevāvenat tvaṣṭā caturo dadṛśvān || 
dvādaśa dyūn yad aghohyasyātithye raṇann ṛbhavaḥ sasantaḥ | 
sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ || 
rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām | 
ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ || 
apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ | 
vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā || 
ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā | 
te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram || 
idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ | 
te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta ||
Next: Hymn 34