Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 32
आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि | 
महान महीभिर ऊतिभिः || 
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ | 
चित्रं कर्णोष्य ऊतये || 
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा | 
सखिभिर ये तवे सचा || 
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः | 
अस्मां-अस्मां इद उद अव || 
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः | 
अनाध्र्ष्टाभिर आ गहि || 
भूयामो षु तवावतः सखाय इन्द्र गोमतः | 
युजो वाजाय घर्ष्वये || 
तवं हय एक ईशिष इन्द्र वाजस्य गोमतः | 
स नो यन्धि महीम इषम || 
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम | 
सतोत्र्भ्य इन्द्र गिर्वणः || 
अभि तवा गोतमा गिरानूषत पर दावने | 
इन्द्र वाजाय घर्ष्वये || 
पर ते वोचाम वीर्या या मन्दसान आरुजः | 
पुरो दासीर अभीत्य || 
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या | 
सुतेष्व इन्द्र गिर्वणः || 
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः | 
ऐषु धा वीरवद यशः || 
यच चिद धि शश्वताम असीन्द्र साधारणस तवम | 
तं तवा वयं हवामहे || 
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः | 
सोमानाम इन्द्र सोमपाः || 
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु | 
अर्वाग आ वर्तया हरी || 
पुरोळाशं च नो घसो जोषयासे गिरश च नः | 
वधूयुर इव योषणाम || 
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे | 
शतं सोमस्य खार्यः || 
सहस्रा ते शता वयं गवाम आ चयावयामसि | 
अस्मत्रा राध एतु ते || 
दश ते कलशानां हिरण्यानाम अधीमहि | 
भूरिदा असि वर्त्रहन || 
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर | 
भूरि घेद इन्द्र दित्ससि || 
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन | 
आ नो भजस्व राधसि || 
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात | 
माभ्यां गा अनु शिश्रथः || 
कनीनकेव विद्रधे नवे दरुपदे अर्भके | 
बभ्रू यामेषु शोभेते || 
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे | 
बभ्रू यामेष्व अस्रिधा ||
ā tū na indra vṛtrahann asmākam ardham ā ghahi | 
mahān mahībhir ūtibhiḥ || 
bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā | 
citraṃ kṛṇoṣy ūtaye || 
dabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā | 
sakhibhir ye tve sacā || 
vayam indra tve sacā vayaṃ tvābhi nonumaḥ | 
asmāṃ-asmāṃ id ud ava || 
sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ | 
anādhṛṣṭābhir ā ghahi || 
bhūyāmo ṣu tvāvataḥ sakhāya indra ghomataḥ | 
yujo vājāya ghṛṣvaye || 
tvaṃ hy eka īśiṣa indra vājasya ghomataḥ | 
sa no yandhi mahīm iṣam || 
na tvā varante anyathā yad ditsasi stuto magham | 
stotṛbhya indra ghirvaṇaḥ || 
abhi tvā ghotamā ghirānūṣata pra dāvane | 
indra vājāya ghṛṣvaye || 
pra te vocāma vīryā yā mandasāna ārujaḥ | 
puro dāsīr abhītya || 
tā te ghṛṇanti vedhaso yāni cakartha pauṃsyā | 
suteṣv indra ghirvaṇaḥ || 
avīvṛdhanta ghotamā indra tve stomavāhasaḥ | 
aiṣu dhā vīravad yaśaḥ || 
yac cid dhi śaśvatām asīndra sādhāraṇas tvam | 
taṃ tvā vayaṃ havāmahe || 
arvācīno vaso bhavāsme su matsvāndhasaḥ | 
somānām indra somapāḥ || 
asmākaṃ tvā matīnām ā stoma indra yachatu | 
arvāgh ā vartayā harī || 
puroḷāśaṃ ca no ghaso joṣayāse ghiraś ca naḥ | 
vadhūyur iva yoṣaṇām || 
sahasraṃ vyatīnāṃ yuktānām indram īmahe | 
śataṃ somasya khāryaḥ || 
sahasrā te śatā vayaṃ ghavām ā cyāvayāmasi | 
asmatrā rādha etu te || 
daśa te kalaśānāṃ hiraṇyānām adhīmahi | 
bhūridā asi vṛtrahan || 
bhūridā bhūri dehi no mā dabhram bhūry ā bhara | 
bhūri ghed indra ditsasi || 
bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan | 
ā no bhajasva rādhasi || 
pra te babhrū vicakṣaṇa śaṃsāmi ghoṣaṇo napāt | 
mābhyāṃ ghā anu śiśrathaḥ || 
kanīnakeva vidradhe nave drupade arbhake | 
babhrū yāmeṣu śobhete || 
aram ma usrayāmṇe 'ram anusrayāmṇe | 
babhrū yāmeṣv asridhā ||
Next: Hymn 33