Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 31
कया नश चित्र आ भुवद ऊती सदाव्र्धः सखा | 
कया शचिष्ठया वर्ता || 
कस तवा सत्यो मदानाम मंहिष्ठो मत्सद अन्धसः | 
दर्ळ्हा चिद आरुजे वसु || 
अभी षु णः सखीनाम अविता जरित्णाम | 
शतम भवास्य ऊतिभिः || 
अभी न आ वव्र्त्स्व चक्रं न वर्त्तम अर्वतः | 
नियुद्भिश चर्षणीनाम || 
परवता हि करतूनाम आ हा पदेव गछसि | 
अभक्षि सूर्ये सचा || 
सं यत त इन्द्र मन्यवः सं चक्राणि दधन्विरे | 
अध तवे अध सूर्ये || 
उत समा हि तवाम आहुर इन मघवानं शचीपते | 
दातारम अविदीधयुम || 
उत समा सद्य इत परि शशमानाय सुन्वते | 
पुरू चिन मंहसे वसु || 
नहि षमा ते शतं चन राधो वरन्त आमुरः | 
न चयौत्नानि करिष्यतः || 
अस्मां अवन्तु ते शतम अस्मान सहस्रम ऊतयः | 
अस्मान विश्वा अभिष्टयः || 
अस्मां इहा वर्णीष्व सख्याय सवस्तये | 
महो राये दिवित्मते || 
अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा | 
अस्मान विश्वाभिर ऊतिभिः || 
अस्मभ्यं तां अपा वर्धि वरजां अस्तेव गोमतः | 
नवाभिर इन्द्रोतिभिः || 
अस्माकं धर्ष्णुया रथो दयुमां इन्द्रानपच्युतः | 
गव्युर अश्वयुर ईयते || 
अस्माकम उत्तमं कर्धि शरवो देवेषु सूर्य | 
वर्षिष्ठं दयाम इवोपरि ||
kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā | 
kayā śaciṣṭhayā vṛtā || 
kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ | 
dṛḷhā cid āruje vasu || 
abhī ṣu ṇaḥ sakhīnām avitā jaritṇām | 
śatam bhavāsy ūtibhiḥ || 
abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ | 
niyudbhiś carṣaṇīnām || 
pravatā hi kratūnām ā hā padeva ghachasi | 
abhakṣi sūrye sacā || 
saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire | 
adha tve adha sūrye || 
uta smā hi tvām āhur in maghavānaṃ śacīpate | 
dātāram avidīdhayum || 
uta smā sadya it pari śaśamānāya sunvate | 
purū cin maṃhase vasu || 
nahi ṣmā te śataṃ cana rādho varanta āmuraḥ | 
na cyautnāni kariṣyataḥ || 
asmāṃ avantu te śatam asmān sahasram ūtayaḥ | 
asmān viśvā abhiṣṭayaḥ || 
asmāṃ ihā vṛṇīṣva sakhyāya svastaye | 
maho rāye divitmate || 
asmāṃ aviḍḍhi viśvahendra rāyā parīṇasā | 
asmān viśvābhir ūtibhiḥ || 
asmabhyaṃ tāṃ apā vṛdhi vrajāṃ asteva ghomataḥ | 
navābhir indrotibhiḥ || 
asmākaṃ dhṛṣṇuyā ratho dyumāṃ indrānapacyutaḥ | 
ghavyur aśvayur īyate || 
asmākam uttamaṃ kṛdhi śravo deveṣu sūrya | 
varṣiṣṭhaṃ dyām ivopari ||
Next: Hymn 32