Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 30
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन | 
नकिर एवा यथा तवम || 
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः | 
सत्रा महां असि शरुतः || 
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः | 
यद अहा नक्तम आतिरः || 
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते | 
मुषाय इन्द्र सूर्यम || 
यत्र देवां रघायतो विश्वां अयुध्य एक इत | 
तवम इन्द्र वनूंर अहन || 
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम | 
परावः शचीभिर एतशम || 
किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः | 
अत्राह दानुम आतिरः || 
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम | 
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः || 
दिवश चिद घा दुहितरम महान महीयमानाम | 
उषासम इन्द्र सम पिणक || 
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी | 
नि यत सीं शिश्नथद वर्षा || 
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ | 
ससार सीम परावतः || 
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि | 
परि षठा इन्द्र मायया || 
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम | 
पुरो यद अस्य सम्पिणक || 
उत दासं कौलितरम बर्हतः पर्वताद अधि | 
अवाहन्न इन्द्र शम्बरम || 
उत दासस्य वर्चिनः सहस्राणि शतावधीः | 
अधि पञ्च परधींर इव || 
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः | 
उक्थेष्व इन्द्र आभजत || 
उत तया तुर्वशायदू अस्नातारा शचीपतिः | 
इन्द्रो विद्वां अपारयत || 
उत तया सद्य आर्या सरयोर इन्द्र पारतः | 
अर्णाचित्ररथावधीः || 
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन | 
न तत ते सुम्नम अष्टवे || 
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत | 
दिवोदासाय दाशुषे || 
अस्वापयद दभीतये सहस्रा तरिंशतं हथैः | 
दासानाम इन्द्रो मायया || 
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः | 
यस ता विश्वानि चिच्युषे || 
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम | 
अद्या नकिष टद आ मिनत || 
वामं-वामं त आदुरे देवो ददात्व अर्यमा | 
वामम पूषा वामम भगो वामं देवः करूळती ||
nakir indra tvad uttaro na jyāyāṃ asti vṛtrahan | 
nakir evā yathā tvam || 
satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ | 
satrā mahāṃ asi śrutaḥ || 
viśve caned anā tvā devāsa indra yuyudhuḥ | 
yad ahā naktam ātiraḥ || 
yatrota bādhitebhyaś cakraṃ kutsāya yudhyate | 
muṣāya indra sūryam || 
yatra devāṃ ṛghāyato viśvāṃ ayudhya eka it | 
tvam indra vanūṃr ahan || 
yatrota martyāya kam ariṇā indra sūryam | 
prāvaḥ śacībhir etaśam || 
kim ād utāsi vṛtrahan maghavan manyumattamaḥ | 
atrāha dānum ātiraḥ || 
etad ghed uta vīryam indra cakartha pauṃsyam | 
striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ || 
divaś cid ghā duhitaram mahān mahīyamānām | 
uṣāsam indra sam piṇak || 
apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī | 
ni yat sīṃ śiśnathad vṛṣā || 
etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā | 
sasāra sīm parāvataḥ || 
uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami | 
pari ṣṭhā indra māyayā || 
uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam | 
puro yad asya sampiṇak || 
uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi | 
avāhann indra śambaram || 
uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ | 
adhi pañca pradhīṃr iva || 
uta tyam putram aghruvaḥ parāvṛktaṃ śatakratuḥ | 
uktheṣv indra ābhajat || 
uta tyā turvaśāyadū asnātārā śacīpatiḥ | 
indro vidvāṃ apārayat || 
uta tyā sadya āryā sarayor indra pārataḥ | 
arṇācitrarathāvadhīḥ || 
anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan | 
na tat te sumnam aṣṭave || 
śatam aśmanmayīnām purām indro vy āsyat | 
divodāsāya dāśuṣe || 
asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ | 
dāsānām indro māyayā || 
sa ghed utāsi vṛtrahan samāna indra ghopatiḥ | 
yas tā viśvāni cicyuṣe || 
uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam | 
adyā nakiṣ ṭad ā minat || 
vāmaṃ-vāmaṃ ta ādure devo dadātv aryamā | 
vāmam pūṣā vāmam bhagho vāmaṃ devaḥ karūḷatī ||
Next: Hymn 31