Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 29
आ न सतुत उप वाजेभिर ऊती इन्द्र याहि हरिभिर मन्दसानः | 
तिरश चिद अर्यः सवना पुरूण्य आङगूषेभिर गर्णानः सत्यराधाः || 
आ हि षमा याति नर्यश चिकित्वान हूयमानः सोत्र्भिर उप यज्ञम | 
सवश्वो यो अभीरुर मन्यमानः सुष्वाणेभिर मदति सं ह वीरैः || 
शरावयेद अस्य कर्णा वाजयध्यै जुष्टाम अनु पर दिशम मन्दयध्यै | 
उद्वाव्र्षाणो राधसे तुविष्मान करन न इन्द्रः सुतीर्थाभयं च || 
अछा यो गन्ता नाधमानम ऊती इत्था विप्रं हवमानं गर्णन्तम | 
उप तमनि दधानो धुर्य आशून सहस्राणि शतानि वज्रबाहुः || 
तवोतासो मघवन्न इन्द्र विप्रा वयं ते सयाम सूरयो गर्णन्तः | 
भेजानासो बर्हद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ||
ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ | 
tiraś cid aryaḥ savanā purūṇy āṅghūṣebhir ghṛṇānaḥ satyarādhāḥ || 
ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam | 
svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ || 
śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai | 
udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca || 
achā yo ghantā nādhamānam ūtī itthā vipraṃ havamānaṃ ghṛṇantam | 
upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ || 
tvotāso maghavann indra viprā vayaṃ te syāma sūrayo ghṛṇantaḥ | 
bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ ||
Next: Hymn 30