Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 28
तवा युजा तव तत सोम सख्य इन्द्रो अपो मनवे सस्रुतस कः | 
अहन्न अहिम अरिणात सप्त सिन्धून अपाव्र्णोद अपिहितेव खानि || 
तवा युजा नि खिदत सूर्यस्येन्द्रश चक्रं सहसा सद्य इन्दो | 
अधि षणुना बर्हता वर्तमानम महो दरुहो अप विश्वायु धायि || 
अहन्न इन्द्रो अदहद अग्निर इन्दो पुरा दस्यून मध्यंदिनाद अभीके | 
दुर्गे दुरोणे करत्वा न याताम पुरू सहस्रा शर्वा नि बर्हीत || 
विश्वस्मात सीम अधमां इन्द्र दस्यून विशो दासीर अक्र्णोर अप्रशस्ताः | 
अबाधेथाम अम्र्णतं नि शत्रून अविन्देथाम अपचितिं वधत्रैः || 
एवा सत्यम मघवाना युवं तद इन्द्रश च सोमोर्वम अश्व्यं गोः | 
आदर्द्र्तम अपिहितान्य अश्ना रिरिचथुः कषाश चित तत्र्दाना ||
tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ | 
ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni || 
tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo | 
adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi || 
ahann indro adahad aghnir indo purā dasyūn madhyaṃdinād abhīke | 
durghe duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt || 
viśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ | 
abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ || 
evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ ghoḥ | 
ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā ||
Next: Hymn 29