Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 25
को अद्य नर्यो देवकाम उशन्न इन्द्रस्य सख्यं जुजोष | 
को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे || 
को नानाम वचसा सोम्याय मनायुर वा भवति वस्त उस्राः | 
क इन्द्रस्य युज्यं कः सखित्वं को भरात्रं वष्टि कवये क ऊती || 
को देवानाम अवो अद्या वर्णीते क आदित्यां अदितिं जयोतिर ईट्टे | 
कस्याश्विनाव इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम || 
तस्मा अग्निर भारतः शर्म यंसज जयोक पश्यात सूर्यम उच्चरन्तम | 
य इन्द्राय सुनवामेत्य आह नरे नर्याय नर्तमाय नर्णाम || 
न तं जिनन्ति बहवो न दभ्रा उर्व अस्मा अदितिः शर्म यंसत | 
परियः सुक्र्त परिय इन्द्रे मनायुः परियः सुप्रावीः परियो अस्य सोमी || 
सुप्राव्यः पराशुषाळ एष वीरः सुष्वेः पक्तिं कर्णुते केवलेन्द्रः | 
नासुष्वेर आपिर न सखा न जामिर दुष्प्राव्यो ऽवहन्तेद अवाचः || 
न रेवता पणिना सख्यम इन्द्रो ऽसुन्वता सुतपाः सं गर्णीते | 
आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत || 
इन्द्रम परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम | 
इन्द्रं कषियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ||
ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa | 
ko vā mahe 'vase pāryāya samiddhe aghnau sutasoma īṭṭe || 
ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ | 
ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī || 
ko devānām avo adyā vṛṇīte ka ādityāṃ aditiṃ jyotir īṭṭe | 
kasyāśvināv indro aghniḥ sutasyāṃśoḥ pibanti manasāvivenam || 
tasmā aghnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam | 
ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām || 
na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat | 
priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī || 
suprāvyaḥ prāśuṣāḷ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ | 
nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ || 
na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ ghṛṇīte | 
āsya vedaḥ khidati hanti naghnaṃ vi suṣvaye paktaye kevalo bhūt || 
indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram | 
indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante ||
Next: Hymn 26