Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 24
का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत | 
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः || 
स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः | 
स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात || 
तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम | 
मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ || 
करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ | 
सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके || 
आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात | 
आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै || 
कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति | 
सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु || 
य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः | 
परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः || 
यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः | 
अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः || 
भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन | 
स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम || 
क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः | 
यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत || 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat | 
dadir hi vīro ghṛṇate vasūni sa ghopatir niṣṣidhāṃ no janāsaḥ || 
sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ | 
sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt || 
tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām | 
mitho yat tyāgham ubhayāso aghman naras tokasya tanayasya sātau || 
kratūyanti kṣitayo yogha ughrāśuṣāṇāso mitho arṇasātau | 
saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke || 
ād id dha nema indriyaṃ yajanta ād it paktiḥ puroḷāśaṃ riricyāt | 
ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai || 
kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti | 
sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu || 
ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ | 
prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ || 
yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ | 
acikradad vṛṣaṇam patny achā duroṇa ā niśitaṃ somasudbhiḥ || 
bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan | 
sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam || 
ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ | 
yadā vṛtrāṇi jaṅghanad athainam me punar dadat || 
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ | 
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
Next: Hymn 25