Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 23
कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः | 
पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय || 
को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य | 
कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः || 
कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद | 
का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे || 
कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः | 
देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत || 
कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष | 
कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे || 
किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम | 
शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः || 
दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका | 
रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे || 
रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति | 
रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः || 
रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि | 
रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः || 
रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः | 
रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते || 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ | 
pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya || 
ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya | 
kad asya citraṃ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ || 
kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda | 
kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre || 
kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ | 
devo bhuvan navedā ma ṛtānāṃ namo jaghṛbhvāṃ abhi yaj jujoṣat || 
kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa | 
kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre || 
kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma | 
śriye sudṛśo vapur asya sarghāḥ svar ṇa citratamam iṣa ā ghoḥ || 
druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tighmā tujase anīkā | 
ṛṇā cid yatra ṛṇayā na ughro dūre ajñātā uṣaso babādhe || 
ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti | 
ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ || 
ṛtasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi | 
ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena ghāva ṛtam ā viveśuḥ || 
ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u ghavyuḥ | 
ṛtāya pṛthvī bahule ghabhīre ṛtāya dhenū parame duhāte || 
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ | 
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
Next: Hymn 24