Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 26
अहम मनुर अभवं सूर्यश चाहं कक्षीवां रषिर अस्मि विप्रः | 
अहं कुत्सम आर्जुनेयं नय ॠञ्जे ऽहं कविर उशना पश्यता मा || 
अहम भूमिम अददाम आर्यायाहं वर्ष्टिं दाशुषे मर्त्याय | 
अहम अपो अनयं वावशाना मम देवासो अनु केतम आयन || 
अहम पुरो मन्दसानो वय ऐरं नव साकं नवतीः शम्बरस्य | 
शततमं वेश्यं सर्वताता दिवोदासम अतिथिग्वं यद आवम || 
पर सु ष विभ्यो मरुतो विर अस्तु पर शयेनः शयेनेभ्य आशुपत्वा | 
अचक्रया यत सवधया सुपर्णो हव्यम भरन मनवे देवजुष्टम || 
भरद यदि विर अतो वेविजानः पथोरुणा मनोजवा असर्जि | 
तूयं ययौ मधुना सोम्येनोत शरवो विविदे शयेनो अत्र || 
रजीपी शयेनो ददमानो अंशुम परावतः शकुनो मन्द्रम मदम | 
सोमम भरद दाद्र्हाणो देवावान दिवो अमुष्माद उत्तराद आदाय || 
आदाय शयेनो अभरत सोमं सहस्रं सवां अयुतं च साकम | 
अत्रा पुरंधिर अजहाद अरातीर मदे सोमस्य मूरा अमूरः ||
aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṃ ṛṣir asmi vipraḥ | 
ahaṃ kutsam ārjuneyaṃ ny ṝñje 'haṃ kavir uśanā paśyatā mā || 
aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya | 
aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan || 
aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya | 
śatatamaṃ veśyaṃ sarvatātā divodāsam atithighvaṃ yad āvam || 
pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā | 
acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam || 
bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji | 
tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra || 
ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam | 
somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya || 
ādāya śyeno abharat somaṃ sahasraṃ savāṃ ayutaṃ ca sākam | 
atrā puraṃdhir ajahād arātīr made somasya mūrā amūraḥ ||
Next: Hymn 27