Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 20
आ न इन्द्रो दूराद आ न आसाद अभिष्टिक्र्द अवसे यासद उग्रः | 
ओजिष्ठेभिर नर्पतिर वज्रबाहुः संगे समत्सु तुर्वणिः पर्तन्यून || 
आ न इन्द्रो हरिभिर यात्व अछार्वाचीनो ऽवसे राधसे च | 
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम अनु नो वाजसातौ || 
इमं यज्ञं तवम अस्माकम इन्द्र पुरो दधत सनिष्यसि करतुं नः | 
शवघ्नीव वज्रिन सनये धनानां तवया वयम अर्य आजिं जयेम || 
उशन्न उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य सवधावः | 
पा इन्द्र परतिभ्र्तस्य मध्वः सम अन्धसा ममदः पर्ष्ठ्येन || 
वि यो ररप्श रषिभिर नवेभिर वर्क्षो न पक्वः सर्ण्यो न जेता | 
मर्यो न योषाम अभि मन्यमानो ऽछा विवक्मि पुरुहूतम इन्द्रम || 
गिरिर न यः सवतवां रष्व इन्द्रः सनाद एव सहसे जात उग्रः | 
आदर्ता वज्रं सथविरं न भीम उद्नेव कोशं वसुना नयॄष्टम || 
न यस्य वर्ता जनुषा नव अस्ति न राधस आमरीता मघस्य | 
उद्वाव्र्षाणस तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः || 
ईक्षे रायः कषयस्य चर्षणीनाम उत वरजम अपवर्तासि गोनाम | 
शिक्षानरः समिथेषु परहावान वस्वो राशिम अभिनेतासि भूरिम || 
कया तच छर्ण्वे शच्या शचिष्ठो यया कर्णोति मुहु का चिद रष्वः | 
पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति दरविणं जरित्रे || 
मा नो मर्धीर आ भरा दद्धि तन नः पर दाशुषे दातवे भूरि यत ते | 
नव्ये देष्णे शस्ते अस्मिन त उक्थे पर बरवाम वयम इन्द्र सतुवन्तः || 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ughraḥ | 
ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃghe samatsu turvaṇiḥ pṛtanyūn || 
ā na indro haribhir yātv achārvācīno 'vase rādhase ca | 
tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau || 
imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ | 
śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema || 
uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ | 
pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena || 
vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā | 
maryo na yoṣām abhi manyamāno 'chā vivakmi puruhūtam indram || 
ghirir na yaḥ svatavāṃ ṛṣva indraḥ sanād eva sahase jāta ughraḥ | 
ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṝṣṭam || 
na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya | 
udvāvṛṣāṇas taviṣīva ughrāsmabhyaṃ daddhi puruhūta rāyaḥ || 
īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi ghonām | 
śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim || 
kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ | 
puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre || 
mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te | 
navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ || 
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ | 
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
Next: Hymn 21