Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 21
आ यात्व इन्द्रो ऽवस उप न इह सतुतः सधमाद अस्तु शूरः | 
वाव्र्धानस तविषीर यस्य पूर्वीर दयौर न कषत्रम अभिभूति पुष्यात || 
तस्येद इह सतवथ वर्ष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन | 
यस्य करतुर विदथ्यो न सम्राट साह्वान तरुत्रो अभ्य अस्ति कर्ष्टीः || 
आ यात्व इन्द्रो दिव आ पर्थिव्या मक्षू समुद्राद उत वा पुरीषात | 
सवर्णराद अवसे नो मरुत्वान परावतो वा सदनाद रतस्य || 
सथूरस्य रायो बर्हतो य ईशे तम उ षटवाम विदथेष्व इन्द्रम | 
यो वायुना जयति गोमतीषु पर धर्ष्णुया नयति वस्यो अछ || 
उप यो नमो नमसि सतभायन्न इयर्ति वाचं जनयन यजध्यै | 
रञ्जसानः पुरुवार उक्थैर एन्द्रं कर्ण्वीत सदनेषु होता || 
धिषा यदि धिषण्यन्तः सरण्यान सदन्तो अद्रिम औशिजस्य गोहे | 
आ दुरोषाः पास्त्यस्य होता यो नो महान संवरणेषु वह्निः || 
सत्रा यद ईम भार्वरस्य वर्ष्णः सिषक्ति शुष्म सतुवते भराय | 
गुहा यद ईम औशिजस्य गोहे पर यद धिये परायसे मदाय || 
वि यद वरांसि पर्वतस्य वर्ण्वे पयोभिर जिन्वे अपां जवांसि | 
विदद गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति || 
भद्रा ते हस्ता सुक्र्तोत पाणी परयन्तारा सतुवते राध इन्द्र | 
का ते निषत्तिः किम उ नो ममत्सि किं नोद-उद उ हर्षसे दातवा उ || 
एवा वस्व इन्द्रः सत्यः सम्राड ढन्ता वर्त्रं वरिवः पूरवे कः | 
पुरुष्टुत करत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य || 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ | 
vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt || 
tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn | 
yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ || 
ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt | 
svarṇarād avase no marutvān parāvato vā sadanād ṛtasya || 
sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram | 
yo vāyunā jayati ghomatīṣu pra dhṛṣṇuyā nayati vasyo acha || 
upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai | 
ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā || 
dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya ghohe | 
ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ || 
satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya | 
ghuhā yad īm auśijasya ghohe pra yad dhiye prāyase madāya || 
vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi | 
vidad ghaurasya ghavayasya ghohe yadī vājāya sudhyo vahanti || 
bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra | 
kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u || 
evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ | 
puruṣṭuta kratvā naḥ śaghdhi rāyo bhakṣīya te 'vaso daivyasya || 
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ | 
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
Next: Hymn 22