Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 19
एवा तवाम इन्द्र वज्रिन्न अत्र विश्वे देवासः सुहवास ऊमाः | 
महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये || 
अवास्र्जन्त जिव्रयो न देवा भुवः सम्राळ इन्द्र सत्ययोनिः | 
अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः || 
अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र | 
सप्त परति परवत आशयानम अहिं वज्रेण वि रिणा अपर्वन || 
अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः | 
दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम || 
अभि पर दद्रुर जनयो न गर्भं रथा इव पर ययुः साकम अद्रयः | 
अतर्पयो विस्र्त उब्ज ऊर्मीन तवं वर्तां अरिणा इन्द्र सिन्धून || 
तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम | 
अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून || 
पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः | 
धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः || 
पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून | 
परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या || 
वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ | 
वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व || 
पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि | 
यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः || 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ | 
mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye || 
avāsṛjanta jivrayo na devā bhuvaḥ samrāḷ indra satyayoniḥ | 
ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ || 
atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra | 
sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan || 
akṣodayac chavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ | 
dṛḷhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām || 
abhi pra dadrur janayo na gharbhaṃ rathā iva pra yayuḥ sākam adrayaḥ | 
atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn || 
tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm | 
aramayo namasaijad arṇaḥ sutaraṇāṃ akṛṇor indra sindhūn || 
prāghruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ | 
dhanvāny ajrāṃ apṛṇak tṛṣāṇāṃ adhogh indra staryo daṃsupatnīḥ || 
pūrvīr uṣasaḥ śaradaś ca ghūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn | 
pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā || 
vamrībhiḥ putram aghruvo adānaṃ niveśanād dhariva ā jabhartha | 
vy andho akhyad ahim ādadāno nir bhūd ukhachit sam aranta parva || 
pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi | 
yathā-yathā vṛṣṇyāni svaghūrtāpāṃsi rājan naryāviveṣīḥ || 
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ | 
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
Next: Hymn 20