Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 18
अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे | 
अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः || 
नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि | 
बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै || 
परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि | 
तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य || 
किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः | 
नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः || 
अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम | 
अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः || 
एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः | 
एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति || 
किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः | 
ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून || 
ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार | 
ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत || 
ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान | 
अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन || 
गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम | 
अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम || 
उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः | 
अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व || 
कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम | 
कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य || 
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम | 
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ||
ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve | 
ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ || 
nāham ato nir ayā durghahaitat tiraścatā pārśvān nir ghamāṇi | 
bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛchai || 
parāyatīm mātaram anv acaṣṭa na nānu ghāny anu nū ghamāni | 
tvaṣṭur ghṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya || 
kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ | 
nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ || 
avadyam iva manyamānā ghuhākar indram mātā vīryeṇā nyṝṣṭam | 
athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ || 
etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ | 
etā vi pṛcha kim idam bhananti kam āpo adrim paridhiṃ rujanti || 
kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ | 
mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṃ asṛjad vi sindhūn || 
mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jaghāra | 
mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat || 
mamac cana te maghavan vyaṃso nivividhvāṃ apa hanū jaghāna | 
adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇak vadhena || 
ghṛṣṭiḥ sasūva sthaviraṃ tavāghām anādhṛṣyaṃ vṛṣabhaṃ tumram indram | 
arīḷhaṃ vatsaṃ carathāya mātā svayaṃ ghātuṃ tanva ichamānam || 
uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ | 
athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva || 
kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam | 
kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādaghṛhya || 
avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram | 
apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra ||
Next: Hymn 19