Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 17
तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः | 
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान || 
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः | 
रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः || 
भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः | 
वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः || 
सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत | 
य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम || 
य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः | 
सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः || 
सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः | 
सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः || 
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः | 
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः || 
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम | 
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः || 
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः | 
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम || 
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः | 
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात || 
सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः | 
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः || 
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान | 
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः || 
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम | 
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात || 
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम | 
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ || 
असिक्न्यां यजमानो न होता || 
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः | 
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम || 
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम | 
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः || 
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः | 
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र || 
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति | 
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः || 
एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा | 
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे || 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
tvam mahāṃ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ | 
tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jaghrasānān || 
tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ | 
ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ || 
bhinad ghiriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ | 
vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ || 
suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt | 
ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma || 
ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ | 
satyam enam anu viśve madanti rātiṃ devasya ghṛṇato maghonaḥ || 
satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ | 
satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ || 
tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ | 
tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ || 
satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram | 
hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ || 
ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ | 
ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma || 
ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā ghāḥ | 
yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt || 
sam indro ghā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ | 
ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ || 
kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna | 
yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ || 
kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham | 
vibhañjanur aśanimāṃ iva dyaur uta stotāram maghavā vasau dhāt || 
ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam | 
ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau || 
asiknyāṃ yajamāno na hotā || 
ghavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ | 
janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam || 
trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām | 
sakhā pitā pitṛtamaḥ pitṇāṃ kartem ulokam uśate vayodhāḥ || 
sakhīyatām avitā bodhi sakhā ghṛṇāna indra stuvate vayo dhāḥ | 
vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra || 
stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti | 
asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ || 
evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā | 
tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre || 
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ | 
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
Next: Hymn 18