Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 16
आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः | 
तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः || 
अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै | 
शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म || 
कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात | 
दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः || 
सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः | 
अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ || 
ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा | 
अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव || 
विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः | 
अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः || 
अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः | 
परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो || 
अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते | 
स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः || 
अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम | 
ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त || 
आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः | 
सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी || 
यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः | 
रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात || 
कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा | 
सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके || 
तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः | 
पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः || 
सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः | 
मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत || 
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः | 
शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः || 
तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि | 
यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः || 
तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम | 
घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः || 
भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ | 
तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः || 
एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ | 
दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः || 
एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम | 
नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः || 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
ā satyo yātu maghavāṃ ṛjīṣī dravantv asya haraya upa naḥ | 
tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate ghṛṇānaḥ || 
ava sya śūrādhvano nānte 'smin no adya savane mandadhyai | 
śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma || 
kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt | 
diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā ghṛṇantaḥ || 
svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ | 
andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau || 
vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā | 
ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva || 
viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ | 
aśmānaṃ cid ye bibhidur vacobhir vrajaṃ ghomantam uśijo vi vavruḥ || 
apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ | 
prārṇāṃsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo || 
apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te | 
sa no netā vājam ā darṣi bhūriṃ ghotrā rujann aṅghirobhir ghṛṇānaḥ || 
achā kaviṃ nṛmaṇo ghā abhiṣṭau svarṣātā maghavan nādhamānam | 
ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta || 
ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ | 
sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī || 
yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ | 
ṛjrā vājaṃ na ghadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt || 
kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā | 
sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke || 
tvam piprum mṛghayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ | 
pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ || 
sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ | 
mṛgho na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat || 
indraṃ kāmā vasūyanto aghman svarmīḷhe na savane cakānāḥ | 
śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ || 
tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi | 
yo māvate jaritre ghadhyaṃ cin makṣū vājam bharati spārharādhāḥ || 
tighmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām | 
ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi ghopāḥ || 
bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau | 
tvām anu pramatim ā jaghanmoruśaṃso jaritre viśvadha syāḥ || 
ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau | 
dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ || 
eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛghavo na ratham | 
nū cid yathā naḥ sakhyā viyoṣad asan na ughro 'vitā tanūpāḥ || 
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ | 
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
Next: Hymn 17