Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 15
अग्निर होता नो अध्वरे वाजी सन परि णीयते | 
देवो देवेषु यज्ञियः || 
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव | 
आ देवेषु परयो दधत || 
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत | 
दधद रत्नानि दाशुषे || 
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते | 
दयुमां अमित्रदम्भनः || 
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः | 
तिग्मजम्भस्य मीळ्हुषः || 
तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम | 
मर्म्र्ज्यन्ते दिवे-दिवे || 
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः | 
अछा न हूत उद अरम || 
उत तया यजता हरी कुमारात साहदेव्यात | 
परयता सद्य आ ददे || 
एष वां देवाव अश्विना कुमारः साहदेव्यः | 
दीर्घायुर अस्तु सोमकः || 
तं युवं देवाव अश्विना कुमारं साहदेव्यम | 
दीर्घायुषं कर्णोतन ||
aghnir hotā no adhvare vājī san pari ṇīyate | 
devo deveṣu yajñiyaḥ || 
pari triviṣṭy adhvaraṃ yāty aghnī rathīr iva | 
ā deveṣu prayo dadhat || 
pari vājapatiḥ kavir aghnir havyāny akramīt | 
dadhad ratnāni dāśuṣe || 
ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate | 
dyumāṃ amitradambhanaḥ || 
asya ghā vīra īvato 'ghner īśīta martyaḥ | 
tighmajambhasya mīḷhuṣaḥ || 
tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum | 
marmṛjyante dive-dive || 
bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ | 
achā na hūta ud aram || 
uta tyā yajatā harī kumārāt sāhadevyāt | 
prayatā sadya ā dade || 
eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ | 
dīrghāyur astu somakaḥ || 
taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam | 
dīrghāyuṣaṃ kṛṇotana ||
Next: Hymn 16