Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 10
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम | 
रध्यामा त ओहैः || 
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः | 
रथीर रतस्य बर्हतो बभूथ || 
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः | 
अग्ने विश्वेभिः सुमना अनीकैः || 
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम | 
पर ते दिवो न सतनयन्ति शुष्माः || 
तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः | 
शरिये रुक्मो न रोचत उपाके || 
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम | 
तत ते रुक्मो न रोचत सवधावः || 
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात | 
इत्था यजमानाद रतावः || 
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे | 
सा नो नाभिः सदने सस्मिन्न ऊधन ||
aghne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam | 
ṛdhyāmā ta ohaiḥ || 
adhā hy aghne krator bhadrasya dakṣasya sādhoḥ | 
rathīr ṛtasya bṛhato babhūtha || 
ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ | 
aghne viśvebhiḥ sumanā anīkaiḥ || 
ābhiṣ ṭe adya ghīrbhir ghṛṇanto 'ghne dāśema | 
pra te divo na stanayanti śuṣmāḥ || 
tava svādiṣṭhāghne saṃdṛṣṭir idā cid ahna idā cid aktoḥ | 
śriye rukmo na rocata upāke || 
ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam | 
tat te rukmo na rocata svadhāvaḥ || 
kṛtaṃ cid dhi ṣmā sanemi dveṣo 'ghna inoṣi martāt | 
itthā yajamānād ṛtāvaḥ || 
śivā naḥ sakhyā santu bhrātrāghne deveṣu yuṣme | 
sā no nābhiḥ sadane sasminn ūdhan ||
Next: Hymn 11