Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 11
भद्रं ते अग्ने सहसिन्न अनीकम उपाक आ रोचते सूर्यस्य | 
रुशद दर्शे दद्र्शे नक्तया चिद अरूक्षितं दर्श आ रूपे अन्नम || 
वि षाह्य अग्ने गर्णते मनीषां खं वेपसा तुविजात सतवानः | 
विश्वेभिर यद वावनः शुक्र देवैस तन नो रास्व सुमहो भूरि मन्म || 
तवद अग्ने काव्या तवन मनीषास तवद उक्था जायन्ते राध्यानि | 
तवद एति दरविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय || 
तवद वाजी वाजम्भरो विहाया अभिष्टिक्र्ज जायते सत्यशुष्मः | 
तवद रयिर देवजूतो मयोभुस तवद आशुर जूजुवां अग्ने अर्वा || 
तवाम अग्ने परथमं देवयन्तो देवम मर्ता अम्र्त मन्द्रजिह्वम | 
दवेषोयुतम आ विवासन्ति धीभिर दमूनसं गर्हपतिम अमूरम || 
आरे अस्मद अमतिम आरे अंह आरे विश्वां दुर्मतिं यन निपासि | 
दोषा शिवः सहसः सूनो अग्ने यं देव आ चित सचसे सवस्ति || 
bhadraṃ te aghne sahasinn anīkam upāka ā rocate sūryasya | 
ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam || 
vi ṣāhy aghne ghṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ | 
viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma || 
tvad aghne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni | 
tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya || 
tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ | 
tvad rayir devajūto mayobhus tvad āśur jūjuvāṃ aghne arvā || 
tvām aghne prathamaṃ devayanto devam martā amṛta mandrajihvam | 
dveṣoyutam ā vivāsanti dhībhir damūnasaṃ ghṛhapatim amūram || 
āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi | 
doṣā śivaḥ sahasaḥ sūno aghne yaṃ deva ā cit sacase svasti || 
Next: Hymn 12