Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 9
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम | 
इयेथ बर्हिर आसदम || 
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः | 
दूतो विश्वेषाम भुवत || 
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु | 
उत पोता नि षीदति || 
उत गना अग्निर अध्वर उतो गर्हपतिर दमे | 
उत बरह्मा नि षीदति || 
वेषि हय अध्वरीयताम उपवक्ता जनानाम | 
हव्या च मानुषाणाम || 
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम | 
हव्यम मर्तस्य वोळ्हवे || 
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः | 
अस्माकं शर्णुधी हवम || 
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः | 
येन रक्षसि दाशुषः ||
aghne mṛḷa mahāṃ asi ya īm ā devayuṃ janam | 
iyetha barhir āsadam || 
sa mānuṣīṣu dūḷabho vikṣu prāvīr amartyaḥ | 
dūto viśveṣām bhuvat || 
sa sadma pari ṇīyate hotā mandro diviṣṭiṣu | 
uta potā ni ṣīdati || 
uta ghnā aghnir adhvara uto ghṛhapatir dame | 
uta brahmā ni ṣīdati || 
veṣi hy adhvarīyatām upavaktā janānām | 
havyā ca mānuṣāṇām || 
veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram | 
havyam martasya voḷhave || 
asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅghiraḥ | 
asmākaṃ śṛṇudhī havam || 
pari te dūḷabho ratho 'smāṃ aśnotu viśvataḥ | 
yena rakṣasi dāśuṣaḥ ||
Next: Hymn 10