Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 8
दूतं वो विश्ववेदसं हव्यवाहम अमर्त्यम | 
यजिष्ठम रञ्जसे गिरा || 
स हि वेदा वसुधितिम महां आरोधनं दिवः | 
स देवां एह वक्षति || 
स वेद देव आनमं देवां रतायते दमे | 
दाति परियाणि चिद वसु || 
स होता सेद उ दूत्यं चिकित्वां अन्तर ईयते | 
विद्वां आरोधनं दिवः || 
ते सयाम ये अग्नये ददाशुर हव्यदातिभिः | 
य ईम पुष्यन्त इन्धते || 
ते राया ते सुवीर्यैः ससवांसो वि शर्ण्विरे | 
ये अग्ना दधिरे दुवः || 
अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्प्र्हः | 
अस्मे वाजास ईरताम || 
स विप्रश चर्षणीनां शवसा मानुषाणाम | 
अति कषिप्रेव विध्यति ||
dūtaṃ vo viśvavedasaṃ havyavāham amartyam | 
yajiṣṭham ṛñjase ghirā || 
sa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ | 
sa devāṃ eha vakṣati || 
sa veda deva ānamaṃ devāṃ ṛtāyate dame | 
dāti priyāṇi cid vasu || 
sa hotā sed u dūtyaṃ cikitvāṃ antar īyate | 
vidvāṃ ārodhanaṃ divaḥ || 
te syāma ye aghnaye dadāśur havyadātibhiḥ | 
ya īm puṣyanta indhate || 
te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire | 
ye aghnā dadhire duvaḥ || 
asme rāyo dive-dive saṃ carantu puruspṛhaḥ | 
asme vājāsa īratām || 
sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām | 
ati kṣipreva vidhyati ||
Next: Hymn 9