Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 7
अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः | 
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे || 
अग्ने कदा त आनुषग भुवद देवस्य चेतनम | 
अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम || 
रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः | 
विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे || 
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि | 
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे || 
तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे | 
रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः || 
तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम | 
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम || 
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः | 
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा || 
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान | 
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि || 
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम | 
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः || 
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः | 
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः || 
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः | 
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ||
ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ | 
yam apnavāno bhṛghavo virurucur vaneṣu citraṃ vibhvaṃ viśe-viśe || 
aghne kadā ta ānuṣagh bhuvad devasya cetanam | 
adhā hi tvā jaghṛbhrire martāso vikṣv īḍyam || 
ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ | 
viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame || 
āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi | 
ā jabhruḥ ketum āyavo bhṛghavāṇaṃ viśe-viśe || 
tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire | 
raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ || 
taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam | 
citraṃ santaṃ ghuhā hitaṃ suvedaṃ kūcidarthinam || 
sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ | 
mahāṃ aghnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā || 
ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān | 
dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni || 
kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam | 
yad apravītā dadhate ha gharbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ || 
sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ | 
vṛṇakti tighmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ || 
tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo aghniḥ | 
vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā ||
Next: Hymn 8