Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 6
ऊर्ध्व ऊ षु णो अध्वरस्य होतर अग्ने तिष्ठ देवताता यजीयान | 
तवं हि विश्वम अभ्य असि मन्म पर वेधसश चित तिरसि मनीषाम || 
अमूरो होता नय असादि विक्ष्व अग्निर मन्द्रो विदथेषु परचेताः | 
ऊर्ध्वम भानुं सवितेवाश्रेन मेतेव धूमं सतभायद उप दयाम || 
यता सुजूर्णी रातिनी घर्ताची परदक्षिणिद देवतातिम उराणः | 
उद उ सवरुर नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः || 
सतीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर जुजुषाणो अस्थात | 
पर्य अग्निः पशुपा न होता तरिविष्ट्य एति परदिव उराणः || 
परि तमना मितद्रुर एति होताग्निर मन्द्रो मधुवचा रतावा | 
दरवन्त्य अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद अभ्राट || 
भद्रा ते अग्ने सवनीक संद्र्ग घोरस्य सतो विषुणस्य चारुः | 
न यत ते शोचिस तमसा वरन्त न धवस्मानस तन्व रेप आ धुः || 
न यस्य सातुर जनितोर अवारि न मातरापितरा नू चिद इष्टौ | 
अधा मित्रो न सुधितः पावको ऽगनिर दीदाय मानुषीषु विक्षु || 
दविर यम पञ्च जीजनन संवसानाः सवसारो अग्निम मानुषीषु विक्षु | 
उषर्बुधम अथर्यो न दन्तं शुक्रं सवासम परशुं न तिग्मम || 
तव तये अग्ने हरितो घर्तस्ना रोहितास रज्वञ्चः सवञ्चः | 
अरुषासो वर्षण रजुमुष्का आ देवतातिम अह्वन्त दस्माः || 
ये ह तये ते सहमाना अयासस तवेषासो अग्ने अर्चयश चरन्ति | 
शयेनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः || 
अकारि बरह्म समिधान तुभ्यं शंसात्य उक्थं यजते वय  धाः | 
होतारम अग्निम मनुषो नि षेदुर नमस्यन्त उशिजः शंसम आयोः ||
ūrdhva ū ṣu ṇo adhvarasya hotar aghne tiṣṭha devatātā yajīyān | 
tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām || 
amūro hotā ny asādi vikṣv aghnir mandro vidatheṣu pracetāḥ | 
ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām || 
yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ | 
ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ || 
stīrṇe barhiṣi samidhāne aghnā ūrdhvo adhvaryur jujuṣāṇo asthāt | 
pary aghniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ || 
pari tmanā mitadrur eti hotāghnir mandro madhuvacā ṛtāvā | 
dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ || 
bhadrā te aghne svanīka saṃdṛgh ghorasya sato viṣuṇasya cāruḥ | 
na yat te śocis tamasā varanta na dhvasmānas tanv repa ā dhuḥ || 
na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau | 
adhā mitro na sudhitaḥ pāvako 'ghnir dīdāya mānuṣīṣu vikṣu || 
dvir yam pañca jījanan saṃvasānāḥ svasāro aghnim mānuṣīṣu vikṣu | 
uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tighmam || 
tava tye aghne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ | 
aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ || 
ye ha tye te sahamānā ayāsas tveṣāso aghne arcayaś caranti | 
śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ || 
akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy  dhāḥ | 
hotāram aghnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ ||
Next: Hymn 7