Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 5
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः | 
अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः || 
मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान | 
पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः || 
साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान | 
पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम || 
पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः | 
पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि || 
अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः | 
पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम || 
इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म | 
बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु || 
तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः | 
ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु || 
परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति | 
यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः || 
इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः | 
रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद || 
अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः | 
मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा || 
रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम | 
तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम || 
किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान | 
गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म || 
का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम | 
कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः || 
अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः | 
अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम || 
अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच | 
रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ||
vaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāghnaye bṛhad bhāḥ | 
anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ || 
mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān | 
pākāya ghṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo aghniḥ || 
sāma dvibarhā mahi tighmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān | 
padaṃ na ghor apaghūḷhaṃ vividvān aghnir mahyam pred u vocan manīṣām || 
pra tāṃ aghnir babhasat tighmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ | 
pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi || 
abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ | 
pāpāsaḥ santo anṛtā asatyā idam padam ajanatā ghabhīram || 
idam me aghne kiyate pāvakāminate ghurum bhāraṃ na manma | 
bṛhad dadhātha dhṛṣatā ghabhīraṃ yahvam pṛṣṭham prayasā saptadhātu || 
tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ | 
sasasya carmann adhi cāru pṛśner aghre rupa ārupitaṃ jabāru || 
pravācyaṃ vacasaḥ kim me asya ghuhā hitam upa niṇigh vadanti | 
yad usriyāṇām apa vār iva vran pāti priyaṃ rupo aghram padaṃ veḥ || 
idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ ghauḥ | 
ṛtasya pade adhi dīdyānaṃ ghuhā raghuṣyad raghuyad viveda || 
adha dyutānaḥ pitroḥ sacāsāmanuta ghuhyaṃ cāru pṛśneḥ | 
mātuṣ pade parame anti ṣad ghor vṛṣṇaḥ śociṣaḥ prayatasya jihvā || 
ṛtaṃ voce namasā pṛchyamānas tavāśasā jātavedo yadīdam | 
tvam asya kṣayasi yad dha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām || 
kiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān | 
ghuhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aghanma || 
kā maryādā vayunā kad dha vāmam achā ghamema raghavo na vājam | 
kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ || 
anireṇa vacasā phalghvena pratītyena kṛdhunātṛpāsaḥ | 
adhā te aghne kim ihā vadanty anāyudhāsa āsatā sacantām || 
asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca | 
ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut ||
Next: Hymn 6