Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 4
कर्णुष्व पाजः परसितिं न पर्थ्वीं याहि राजेवामवां इभेन | 
तर्ष्वीम अनु परसितिं दरूणानो ऽसतासि विध्य रक्षसस तपिष्ठैः || 
तव भरमास आशुया पतन्त्य अनु सप्र्श धर्षता शोशुचानः | 
तपूंष्य अग्ने जुह्वा पतंगान असंदितो वि सर्ज विष्वग उल्काः || 
परति सपशो वि सर्ज तूर्णितमो भवा पायुर विशो अस्या अदब्धः | 
यो नो दूरे अघशंसो यो अन्त्य अग्ने माकिष टे वयथिर आ दधर्षीत || 
उद अग्ने तिष्ठ परत्य आ तनुष्व नय अमित्रां ओषतात तिग्महेते | 
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य अतसं न शुष्कम || 
ऊर्ध्वो भव परति विध्याध्य अस्मद आविष कर्णुष्व दैव्यान्य अग्ने | 
अव सथिरा तनुहि यातुजूनां जामिम अजामिम पर मर्णीहि शत्रून || 
स ते जानाति सुमतिं यविष्ठ य ईवते बरह्मणे गातुम ऐरत | 
विश्वान्य अस्मै सुदिनानि रायो दयुम्नान्य अर्यो वि दुरो अभि दयौत || 
सेद अग्ने अस्तु सुभगः सुदानुर यस तवा नित्येन हविषा य उक्थैः | 
पिप्रीषति सव आयुषि दुरोणे विश्वेद अस्मै सुदिना सासद इष्टिः || 
अर्चामि ते सुमतिं घोष्य अर्वाक सं ते वावाता जरताम इयं गीः | 
सवश्वास तवा सुरथा मर्जयेमास्मे कषत्राणि धारयेर अनु दयून || 
इह तवा भूर्य आ चरेद उप तमन दोषावस्तर दीदिवांसम अनु दयून | 
करीळन्तस तवा सुमनसः सपेमाभि दयुम्ना तस्थिवांसो जनानाम || 
यस तवा सवश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन | 
तस्य तराता भवसि तस्य सखा यस त आतिथ्यम आनुषग जुजोषत || 
महो रुजामि बन्धुता वचोभिस तन मा पितुर गोतमाद अन्व इयाय | 
तवं नो अस्य वचसश चिकिद्धि होतर यविष्ठ सुक्रतो दमूनाः || 
अस्वप्नजस तरणयः सुशेवा अतन्द्रासो ऽवर्का अश्रमिष्ठाः | 
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व अमूर || 
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद अरक्षन | 
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः || 
तवया वयं सधन्यस तवोतास तव परणीत्य अश्याम वाजान | 
उभा शंसा सूदय सत्यताते ऽनुष्ठुया कर्णुह्य अह्रयाण || 
अया ते अग्ने समिधा विधेम परति सतोमं शस्यमानं गर्भाय | 
दहाशसो रक्षसः पाह्य अस्मान दरुहो निदो मित्रमहो अवद्यात ||
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṃ ibhena | 
tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ || 
tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ | 
tapūṃṣy aghne juhvā pataṃghān asaṃdito vi sṛja viṣvagh ulkāḥ || 
prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ | 
yo no dūre aghaśaṃso yo anty aghne mākiṣ ṭe vyathir ā dadharṣīt || 
ud aghne tiṣṭha praty ā tanuṣva ny amitrāṃ oṣatāt tighmahete | 
yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam || 
ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny aghne | 
ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn || 
sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe ghātum airat | 
viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut || 
sed aghne astu subhaghaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ | 
piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ || 
arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ ghīḥ | 
svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn || 
iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn | 
krīḷantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām || 
yas tvā svaśvaḥ suhiraṇyo aghna upayāti vasumatā rathena | 
tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣagh jujoṣat || 
maho rujāmi bandhutā vacobhis tan mā pitur ghotamād anv iyāya | 
tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ || 
asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ | 
te pāyavaḥ sadhryañco niṣadyāghne tava naḥ pāntv amūra || 
ye pāyavo māmateyaṃ te aghne paśyanto andhaṃ duritād arakṣan | 
rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ || 
tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān | 
ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa || 
ayā te aghne samidhā vidhema prati stomaṃ śasyamānaṃ ghṛbhāya | 
dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt ||
Next: Hymn 5