Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 3
आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः | 
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम || 
अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः | 
अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः || 
आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः | 
देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे || 
तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः | 
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते || 
कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः | 
कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय || 
कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये | 
परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने || 
कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे | 
कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै || 
कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः | 
परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान || 
रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने | 
कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय || 
रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न | 
अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः || 
रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः | 
शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ || 
रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने | 
वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः || 
मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः | 
मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम || 
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः | 
परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम || 
एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान | 
उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत || 
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि | 
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ||
ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ | 
aghnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam || 
ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ | 
arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ || 
āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḷīkāya vedhaḥ | 
devāya śastim amṛtāya śaṃsa ghrāveva sotā madhuṣud yam īḷe || 
tvaṃ cin naḥ śamyā aghne asyā ṛtasya bodhy ṛtacit svādhīḥ | 
kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā ghṛhe te || 
kathā ha tad varuṇāya tvam aghne kathā dive gharhase kan na āghaḥ | 
kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhaghāya || 
kad dhiṣṇyāsu vṛdhasāno aghne kad vātāya pratavase śubhaṃye | 
parijmane nāsatyāya kṣe bravaḥ kad aghne rudrāya nṛghne || 
kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde | 
kad viṣṇava urughāyāya reto bravaḥ kad aghne śarave bṛhatyai || 
kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛchyamānaḥ | 
prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān || 
ṛtena ṛtaṃ niyatam īḷa ā ghor āmā sacā madhumat pakvam aghne | 
kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya || 
ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṃ aghniḥ payasā pṛṣṭhyna | 
aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ || 
ṛtenādriṃ vy asan bhidantaḥ sam aṅghiraso navanta ghobhiḥ | 
śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte aghnau || 
ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir aghne | 
vājī na sargheṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ || 
mā kasya yakṣaṃ sadam id dhuro ghā mā veśasya praminato māpeḥ | 
mā bhrātur aghne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema || 
rakṣā ṇo aghne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ | 
prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam || 
ebhir bhava sumanā aghne arkair imān spṛśa manmabhiḥ śūra vājān | 
uta brahmāṇy aṅghiro juṣasva saṃ te śastir devavātā jareta || 
etā viśvā viduṣe tubhyaṃ vedho nīthāny aghne niṇyā vacāṃsi | 
nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ ||
Next: Hymn 4