Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 2
यो मर्त्येष्व अम्र्त रतावा देवो देवेष्व अरतिर निधायि | 
होता यजिष्ठो मह्ना शुचध्यै हव्यैर अग्निर मनुष ईरयध्यै || 
इह तवं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर अग्ने | 
दूत ईयसे युयुजान रष्व रजुमुष्कान वर्षणः शुक्रांश च || 
अत्या वर्धस्नू रोहिता घर्तस्नू रतस्य मन्ये मनसा जविष्ठा | 
अन्तर ईयसे अरुषा युजानो युष्मांश च देवान विश आ च मर्तान || 
अर्यमणं वरुणम मित्रम एषाम इन्द्राविष्णू मरुतो अश्विनोत | 
सवश्वो अग्ने सुरथः सुराधा एद उ वह सुहविषे जनाय || 
गोमां अग्ने ऽविमां अश्वी यज्ञो नर्वत्सखा सदम इद अप्रम्र्ष्यः | 
इळावां एषो असुर परजावान दीर्घो रयिः पर्थुबुध्नः सभावान || 
यस त इध्मं जभरत सिष्विदानो मूर्धानं वा ततपते तवाया | 
भुवस तस्य सवतवांः पायुर अग्ने विश्वस्मात सीम अघायत उरुष्य || 
यस ते भराद अन्नियते चिद अन्नं निशिषन मन्द्रम अतिथिम उदीरत | 
आ देवयुर इनधते दुरोणे तस्मिन रयिर धरुवो अस्तु दास्वान || 
यस तवा दोषा य उषसि परशंसात परियं वा तवा कर्णवते हविष्मान | 
अश्वो न सवे दम आ हेम्यावान तम अंहसः पीपरो दाश्वांसम || 
यस तुभ्यम अग्ने अम्र्ताय दाशद दुवस तवे कर्णवते यतस्रुक | 
न स राया शशमानो वि योषन नैनम अंहः परि वरद अघायोः || 
यस्य तवम अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः | 
परीतेद असद धोत्रा सा यविष्ठासाम यस्य विधतो वर्धासः || 
चित्तिम अचित्तिं चिनवद वि विद्वान पर्ष्ठेव वीता वर्जिना च मर्तान | 
राये च नः सवपत्याय देव दितिं च रास्वादितिम उरुष्य || 
कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व आयोः | 
अतस तवं दर्श्यां अग्न एतान पड्भिः पश्येर अद्भुतां अर्य एवैः || 
तवम अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ | 
रत्नम भर शशमानाय घर्ष्वे पर्थु शचन्द्रम अवसे चर्षणिप्राः || 
अधा ह यद वयम अग्ने तवाया पड्भिर हस्तेभिश चक्र्मा तनूभिः | 
रथं न करन्तो अपसा भुरिजोर रतं येमुः सुध्य आशुषाणाः || 
अधा मातुर उषसः सप्त विप्रा जायेमहि परथमा वेधसो नॄन | 
दिवस पुत्रा अङगिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः || 
अधा यथा नः पितरः परासः परत्नासो अग्न रतम आशुषाणाः | 
शुचीद अयन दीधितिम उक्थशासः कषामा भिन्दन्तो अरुणीर अप वरन || 
सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः | 
शुचन्तो अग्निं वव्र्धन्त इन्द्रम ऊर्वं गव्यम परिषदन्तो अग्मन || 
आ यूथेव कषुमति पश्वो अख्यद देवानां यज जनिमान्त्य उग्र | 
मर्तानां चिद उर्वशीर अक्र्प्रन वर्धे चिद अर्य उपरस्यायोः || 
अकर्म ते सवपसो अभूम रतम अवस्रन्न उषसो विभातीः | 
अनूनम अग्निम पुरुधा सुश्चन्द्रं देवस्य मर्म्र्जतश चारु चक्षुः || 
एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व | 
उच छोचस्व कर्णुहि वस्यसो नो महो रायः पुरुवार पर यन्धि ||
yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi | 
hotā yajiṣṭho mahnā śucadhyai havyair aghnir manuṣa īrayadhyai || 
iha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar aghne | 
dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca || 
atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā | 
antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān || 
aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota | 
svaśvo aghne surathaḥ surādhā ed u vaha suhaviṣe janāya || 
ghomāṃ aghne 'vimāṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ | 
iḷāvāṃ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān || 
yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā | 
bhuvas tasya svatavāṃḥ pāyur aghne viśvasmāt sīm aghāyata uruṣya || 
yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat | 
ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān || 
yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān | 
aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam || 
yas tubhyam aghne amṛtāya dāśad duvas tve kṛṇavate yatasruk | 
na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ || 
yasya tvam aghne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ | 
prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ || 
cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān | 
rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya || 
kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ | 
atas tvaṃ dṛśyāṃ aghna etān paḍbhiḥ paśyer adbhutāṃ arya evaiḥ || 
tvam aghne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha | 
ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ || 
adhā ha yad vayam aghne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ | 
rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ || 
adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn | 
divas putrā aṅghiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ || 
adhā yathā naḥ pitaraḥ parāsaḥ pratnāso aghna ṛtam āśuṣāṇāḥ | 
śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran || 
sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ | 
śucanto aghniṃ vavṛdhanta indram ūrvaṃ ghavyam pariṣadanto aghman || 
ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ughra | 
martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ || 
akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ | 
anūnam aghnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ || 
etā te aghna ucathāni vedho 'vocāma kavaye tā juṣasva | 
uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi ||
Next: Hymn 3