Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 1
तवां हय अग्ने सदम इत समन्यवो देवासो देवम अरतिं नयेरिर इति करत्वा नयेरिरे | 
अमर्त्यं यजत मर्त्येष्व आ देवम आदेवं जनत परचेतसं विश्वम आदेवं जनत परचेतसम || 
स भरातरं वरुणम अग्न आ वव्र्त्स्व देवां अछा सुमती यज्ञवनसं जयेष्ठं यज्ञवनसम | 
रतावानम आदित्यं चर्षणीध्र्तं राजानं चर्षणीध्र्तम || 
सखे सखायम अभ्य आ वव्र्त्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या | 
अग्ने मर्ळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कर्ध्य अस्मभ्यं दस्म शं कर्धि || 
तवं नो अग्ने वरुणस्य विद्वान देवस्य हेळो ऽव यासिसीष्ठाः | 
यजिष्ठो वह्नितमः शोशुचानो विश्वा दवेषांसि पर मुमुग्ध्य अस्मत || 
स तवं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो वयुष्टौ | 
अव यक्ष्व नो वरुणं रराणो वीहि मर्ळीकं सुहवो न एधि || 
अस्य शरेष्ठा सुभगस्य संद्र्ग देवस्य चित्रतमा मर्त्येषु | 
शुचि घर्तं न तप्तम अघ्न्याया सपार्हा देवस्य मंहनेव धेनोः || 
तरिर अस्य ता परमा सन्ति सत्या सपार्हा देवस्य जनिमान्य अग्नेः | 
अनन्ते अन्तः परिवीत आगाच छुचिः शुक्रो अर्यो रोरुचानः || 
स दूतो विश्वेद अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः 
रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत || 
स चेतयन मनुषो यज्ञबन्धुः पर तम मह्या रशनया नयन्ति 
स कषेत्य अस्य दुर्यासु साधन देवो मर्तस्य सधनित्वम आप || 
स तू नो अग्निर नयतु परजानन्न अछा रत्नं देवभक्तं यद अस्य | 
धिया यद विश्वे अम्र्ता अक्र्ण्वन दयौष पिता जनिता सत्यम उक्षन || 
स जायत परथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ | 
पर शर्ध आर्त परथमं विपन्यं रतस्य योना वर्षभस्य नीळे | 
सपार्हो युवा वपुष्यो विभावा सप्त परियासो ऽजनयन्त वर्ष्णे || 
अस्माकम अत्र पितरो मनुष्या अभि पर सेदुर रतम आशुषाणाः | 
अश्मव्रजाः सुदुघा वव्रे अन्तर उद उस्रा आजन्न उषसो हुवानाः || 
ते मर्म्र्जत दद्र्वांसो अद्रिं तद एषाम अन्ये अभितो वि वोचन | 
पश्वयन्त्रासो अभि कारम अर्चन विदन्त जयोतिश चक्र्पन्त धीभिः || 
ते गव्यता मनसा दर्ध्रम उब्धं गा येमानम परि षन्तम अद्रिम | 
दर्ळ्हं नरो वचसा दैव्येन वरजं गोमन्तम उशिजो वि वव्रुः || 
ते मन्वत परथमं नाम धेनोस तरिः सप्त मातुः परमाणि विन्दन | 
तज जानतीर अभ्य अनूषत वरा आविर भुवद अरुणीर यशसा गोः || 
नेशत तमो दुधितं रोचत दयौर उद देव्या उषसो भानुर अर्त | 
आ सूर्यो बर्हतस तिष्ठद अज्रां रजु मर्तेषु वर्जिना च पश्यन || 
आद इत पश्चा बुबुधाना वय अख्यन्न आद इद रत्नं धारयन्त दयुभक्तम | 
विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम अस्तु || 
अछा वोचेय शुशुचानम अग्निं होतारं विश्वभरसं यजिष्ठम | 
शुच्य ऊधो अत्र्णन न गवाम अन्धो न पूतम परिषिक्तम अंशोः || 
विश्वेषाम अदितिर यज्ञियानां विश्वेषाम अतिथिर मानुषाणाम | 
अग्निर देवानाम अव आव्र्णानः सुम्र्ळीको भवतु जातवेदाः ||
tvāṃ hy aghne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire | 
amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam || 
sa bhrātaraṃ varuṇam aghna ā vavṛtsva devāṃ achā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam | 
ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam || 
sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā | 
aghne mṛḷīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi || 
tvaṃ no aghne varuṇasya vidvān devasya heḷo 'va yāsisīṣṭhāḥ | 
yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumughdhy asmat || 
sa tvaṃ no aghne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau | 
ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḷīkaṃ suhavo na edhi || 
asya śreṣṭhā subhaghasya saṃdṛgh devasya citratamā martyeṣu | 
śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ || 
trir asya tā paramā santi satyā spārhā devasya janimāny aghneḥ | 
anante antaḥ parivīta āghāc chuciḥ śukro aryo rorucānaḥ || 
sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ 
rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat || 
sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti 
sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa || 
sa tū no aghnir nayatu prajānann achā ratnaṃ devabhaktaṃ yad asya | 
dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan || 
sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau | 
pra śardha ārta prathamaṃ vipanyaṃ ṛtasya yonā vṛṣabhasya nīḷe | 
spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe || 
asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ | 
aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ || 
te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan | 
paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ || 
te ghavyatā manasā dṛdhram ubdhaṃ ghā yemānam pari ṣantam adrim | 
dṛḷhaṃ naro vacasā daivyena vrajaṃ ghomantam uśijo vi vavruḥ || 
te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan | 
taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā ghoḥ || 
neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta | 
ā sūryo bṛhatas tiṣṭhad ajrāṃ ṛju marteṣu vṛjinā ca paśyan || 
ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam | 
viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu || 
achā voceya śuśucānam aghniṃ hotāraṃ viśvabharasaṃ yajiṣṭham | 
śucy ūdho atṛṇan na ghavām andho na pūtam pariṣiktam aṃśoḥ || 
viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām | 
aghnir devānām ava āvṛṇānaḥ sumṛḷīko bhavatu jātavedāḥ ||
Next: Hymn 2