Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 62
इमा उ वां भर्मयो मन्यमाना युवावते न तुज्या अभूवन | 
कव तयदिन्द्रावरुणा यशो वां येन समा सिनं भरथः सखिभ्यः || 
अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति | 
सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पर्थिव्या शर्णुतं हवम्मे || 
अस्मे तदिन्द्रावरुणा वसु षयादस्मे रयिर्मरुतः सर्ववीरः | 
अस्मान वरूत्रीः शरणैरवन्त्वस्मान होत्रा भारती दक्षिणाभिः || 
बर्हस्पते जुषस्व नो हव्यानि विश्वदेव्य | 
रास्व रत्नानि दाशुषे || 
शुचिमर्कैर्ब्र्हस्पतिमध्वरेषु नमस्यत | 
अनाम्योज आचके || 
वर्षभं चर्षणीनां विश्वरूपमदाभ्यम | 
बर्हस्पतिंवरेण्यम || 
इयं ते पूषन्नाघ्र्णे सुष्टुतिर्देव नव्यसी | 
अस्माभिस्तुभ्यं शस्यते || 
तां जुषस्व गिरं मम वाजयन्तीमवा धियम | 
वधूयुरिव योषणाम || 
यो विश्वाभि विपश्यति भुवना सं च पश्यति | 
स नः पूषाविता भुवत || 
तत सवितुर्वरेण्यं भर्गो देवस्य धीमहि | 
धियो यो नः परचोदयात || 
देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या | 
भगस्य रातिमीमहे || 
देवं नरः सवितारं विप्रा यज्ञैः सुव्र्क्तिभिः | 
नमस्यन्ति धियेषिताः || 
सोमो जिगाति गातुविद देवानामेति निष्क्र्तम | 
रतस्य योनिमासदम || 
सोमो अस्मभ्यं दविपदे चतुष्पदे च पशवे | 
अनमीवा इषस करत || 
अस्माकमायुर्वर्धयन्नभिमातीः सहमानः | 
सोमः सधस्थमासदत || 
आ नो मित्रावरुणा घर्तैर्गव्यूतिमुक्षतम | 
मध्वा रजांसि सुक्रतू || 
उरुशंसा नमोव्र्धा मह्ना दक्षस्य राजथः | 
दराघिष्ठाभिः शुचिव्रता || 
गर्णाना जमदग्निना योनाव रतस्य सीदतम | 
पातं सोमं रताव्र्धा ||  
imā u vāṃ bhṛmayo manyamānā yuvāvate na tujyā abhūvan | 
kva tyadindrāvaruṇā yaśo vāṃ yena smā sinaṃ bharathaḥ sakhibhyaḥ || 
ayamu vāṃ purutamo rayīyañchaśvattamamavase johavīti | 
sajoṣāvindrāvaruṇā marudbhirdivā pṛthivyā śṛṇutaṃ havamme || 
asme tadindrāvaruṇā vasu ṣyādasme rayirmarutaḥ sarvavīraḥ | 
asmān varūtrīḥ śaraṇairavantvasmān hotrā bhāratī dakṣiṇābhiḥ || 
bṛhaspate juṣasva no havyāni viśvadevya | 
rāsva ratnāni dāśuṣe || 
śucimarkairbṛhaspatimadhvareṣu namasyata | 
anāmyoja ācake || 
vṛṣabhaṃ carṣaṇīnāṃ viśvarūpamadābhyam | 
bṛhaspatiṃvareṇyam || 
iyaṃ te pūṣannāghṛṇe suṣṭutirdeva navyasī | 
asmābhistubhyaṃ śasyate || 
tāṃ juṣasva ghiraṃ mama vājayantīmavā dhiyam | 
vadhūyuriva yoṣaṇām || 
yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati | 
sa naḥ pūṣāvitā bhuvat || 
tat saviturvareṇyaṃ bhargho devasya dhīmahi | 
dhiyo yo naḥ pracodayāt || 
devasya saviturvayaṃ vājayantaḥ purandhyā | 
bhaghasya rātimīmahe || 
devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ | 
namasyanti dhiyeṣitāḥ || 
somo jighāti ghātuvid devānāmeti niṣkṛtam | 
ṛtasya yonimāsadam || 
somo asmabhyaṃ dvipade catuṣpade ca paśave | 
anamīvā iṣas karat || 
asmākamāyurvardhayannabhimātīḥ sahamānaḥ | 
somaḥ sadhasthamāsadat || 
ā no mitrāvaruṇā ghṛtairghavyūtimukṣatam | 
madhvā rajāṃsi sukratū || 
uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ | 
drāghiṣṭhābhiḥ śucivratā || 
ghṛṇānā jamadaghninā yonāv ṛtasya sīdatam | 
pātaṃ somaṃ ṛtāvṛdhā ||  
Next: Hymn 1