Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 61
उषो वाजेन वाजिनि परचेता सतोमं जुषस्व गर्णतो मघोनि | 
पुराणी देवि युवतिः पुरन्धिरनु वरतं चरसि विश्ववारे || 
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सून्र्ता ईरयन्ती | 
आ तवा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पर्थुपाजसो ये || 
उषः परतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यम्र्तस्य केतुः | 
समानमर्थं चरणीयमाना चक्रमिव नव्यस्या वव्र्त्स्व || 
अव सयूमेव चिन्वती मघोन्युषा याति सवसरस्य पत्नी | 
सवर्जनन्ती सुभगा सुदंसा आन्ताद दिवः पप्रथ आ पर्थिव्याः || 
अछा वो देवीमुषसं विभातीं पर वो भरध्वं नमसा सुव्र्क्तिम | 
ऊर्ध्वं मधुधा दिवि पाजो अश्रेत पर रोचना रुरुचे रण्वसन्द्र्क || 
रतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात | 
आयतीमग्न उषसं विभातीं वाममेषि दरविणं भिक्षमाणः || 
रतस्य बुध्न उषसामिषण्यन वर्षा मही रोदसी आ विवेश | 
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ||
uṣo vājena vājini pracetā stomaṃ juṣasva ghṛṇato maghoni | 
purāṇī devi yuvatiḥ purandhiranu vrataṃ carasi viśvavāre || 
uṣo devyamartyā vi bhāhi candrarathā sūnṛtā īrayantī | 
ā tvā vahantu suyamāso aśvā hiraṇyavarṇāṃ pṛthupājaso ye || 
uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasyamṛtasya ketuḥ | 
samānamarthaṃ caraṇīyamānā cakramiva navyasyā vavṛtsva || 
ava syūmeva cinvatī maghonyuṣā yāti svasarasya patnī | 
svarjanantī subhaghā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ || 
achā vo devīmuṣasaṃ vibhātīṃ pra vo bharadhvaṃ namasā suvṛktim | 
ūrdhvaṃ madhudhā divi pājo aśret pra rocanā ruruce raṇvasandṛk || 
ṛtāvarī divo arkairabodhyā revatī rodasī citramasthāt | 
āyatīmaghna uṣasaṃ vibhātīṃ vāmameṣi draviṇaṃ bhikṣamāṇaḥ || 
ṛtasya budhna uṣasāmiṣaṇyan vṛṣā mahī rodasī ā viveśa | 
mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā ||
Next: Hymn 62