Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 60
इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा | 
याभिर्मायाभिः परतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश || 
याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः | 
येन हरी मनसा निरतक्षत तेन देवत्वं रभवः समानश || 
इन्द्रस्य सख्यं रभवः समानशुर्मनोर्नपातो अपसो दधन्विरे | 
सौधन्वनासो अम्र्तत्वमेरिरे विष्ट्वी शमीभिः सुक्र्तः सुक्र्त्यया || 
इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह शरिया | 
न वः परतिमै सुक्र्तानि वाघतः सौधन्वना रभवो वीर्याणि च || 
इन्द्र रभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वर्षस्वा गभस्त्योः | 
धियेषितो मघवन दाशुषो गर्हे सौधन्वनेभिः सह मत्स्वा नर्भिः || 
इन्द्र रभुमान वाजवान मत्स्वेह नो.अस्मिन सवने शच्या पुरुष्टुत | 
इमानि तुभ्यं सवसराणि येमिरे वरता देवानां मनुषश्च धर्मभिः || 
इन्द्र रभुभिर्वाजिभिर्वाजयन्निह सतोमं जरितुरुप याहि यज्ञियम | 
शतं केतेभिरिषिरेभिरायवे सहस्रणीथोध्वरस्य होमनि ||
iheha vo manasā bandhutā nara uśijo jaghmurabhi tāni vedasā | 
yābhirmāyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyaṃ bhāghamānaśa || 
yābhiḥ śacībhiścamasānapiṃśata yayā dhiyā ghāmariṇīta carmaṇaḥ | 
yena harī manasā niratakṣata tena devatvaṃ ṛbhavaḥ samānaśa || 
indrasya sakhyaṃ ṛbhavaḥ samānaśurmanornapāto apaso dadhanvire | 
saudhanvanāso amṛtatvamerire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā || 
indreṇa yātha sarathaṃ sute sacānatho vaśānāṃ bhavathāsaha śriyā | 
na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca || 
indra ṛbhubhirvājavadbhiḥ samukṣitaṃ sutaṃ somamā vṛṣasvā ghabhastyoḥ | 
dhiyeṣito maghavan dāśuṣo ghṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ || 
indra ṛbhumān vājavān matsveha no.asmin savane śacyā puruṣṭuta | 
imāni tubhyaṃ svasarāṇi yemire vratā devānāṃ manuṣaśca dharmabhiḥ || 
indra ṛbhubhirvājibhirvājayanniha stomaṃ jariturupa yāhi yajñiyam | 
śataṃ ketebhiriṣirebhirāyave sahasraṇīthoadhvarasya homani ||
Next: Hymn 61