Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 59
मित्रो जनान यातयति बरुवाणो मित्रो दाधार पर्थिवीमुत दयाम | 
मित्रः कर्ष्टीरनिमिषाभि चष्टे मित्राय हव्यंघ्र्तवज्जुहोत || 
पर स मित्र मर्तो अस्तु परयस्वान यस्त आदित्य शिक्षति वरतेन | 
न हन्यते न जीयते तवोतो नैनमंहो अश्नोत्यन्तितो न दूरात || 
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पर्थिव्याः | 
आदित्यस्य वरतमुपक्षियन्तो वयं मित्रस्य सुमतौ सयाम || 
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः | 
तस्य वयं ... || 
महानादित्यो नमसोपसद्यो यातयज्जनो गर्णते सुशेवः | 
तस्मा एतत पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत || 
मित्रस्य चर्षणीध्र्तो.अवो देवस्य सानसि | 
दयुम्नं चित्रश्रवस्तमम || 
अभि यो महिना दिवं मित्रो बभूव सप्रथाः | 
अभि शरवोभिः पर्थिवीम || 
मित्राय पञ्च येमिरे जना अभिष्टिशवसे | 
स देवान विश्वान बिभर्ति || 
मित्रो देवेष्वायुषु जनाय वर्क्तबर्हिषे | 
इष इष्टव्रताकः ||
mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīmuta dyām | 
mitraḥ kṛṣṭīranimiṣābhi caṣṭe mitrāya havyaṃghṛtavajjuhota || 
pra sa mitra marto astu prayasvān yasta āditya śikṣati vratena | 
na hanyate na jīyate tvoto nainamaṃho aśnotyantito na dūrāt || 
anamīvāsa iḷayā madanto mitajñavo varimannā pṛthivyāḥ | 
ādityasya vratamupakṣiyanto vayaṃ mitrasya sumatau syāma || 
ayaṃ mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ | 
tasya vayaṃ ... || 
mahānādityo namasopasadyo yātayajjano ghṛṇate suśevaḥ | 
tasmā etat panyatamāya juṣṭamaghnau mitrāya havirā juhota || 
mitrasya carṣaṇīdhṛto.avo devasya sānasi | 
dyumnaṃ citraśravastamam || 
abhi yo mahinā divaṃ mitro babhūva saprathāḥ | 
abhi śravobhiḥ pṛthivīm || 
mitrāya pañca yemire janā abhiṣṭiśavase | 
sa devān viśvān bibharti || 
mitro deveṣvāyuṣu janāya vṛktabarhiṣe | 
iṣa iṣṭavratāakaḥ ||
Next: Hymn 60