Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 58
धेनुः परत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः | 
आ दयोतनिं वहति शुभ्रयामोषस सतोमो अश्विनावजीगः || 
सुयुग वहन्ति परति वां रतेनोर्ध्वा भवन्ति पितरेव मेधाः | 
जरेथामस्मद वि पणेर्महीषां युवोरवश्चक्र्मा यातमर्वाक || 
सुयुग्भिरश्वैः सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः | 
किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः || 
आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते | 
इमा हि वां गोर्जीका मधूनि पर मित्रासो न ददुरुस्रो अग्रे || 
तिरः पुरू चिदश्विना रजांस्याङगूषो वां मघवाना जनेषु | 
एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम || 
पुराणमोकः सख्यं शिवं वां युवोर्नरा दरविणं जह्नाव्याम | 
पुनः कर्ण्वानाः सख्या शिवानि मध्वा मदेमसह नू समानाः || 
अश्विना वायुना युवं सुदक्षा नियुद्भिष च सजोषसा युवाना | 
नासत्या तिरोह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू || 
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अम्र्ध्राः | 
रथो ह वां रतजा अद्रिजूतः परि दयावाप्र्थिवी याति सद्यः || 
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे | 
रथो ह वां भूरि वर्पः करिक्रत सुतावतो निष्क्र्तमागमिष्ठः ||
dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraścarati dakṣiṇāyāḥ | 
ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināvajīghaḥ || 
suyugh vahanti prati vāṃ ṛtenordhvā bhavanti pitareva medhāḥ | 
jarethāmasmad vi paṇermahīṣāṃ yuvoravaścakṛmā yātamarvāk || 
suyughbhiraśvaiḥ suvṛtā rathena dasrāvimaṃ śṛṇutaṃ ślokamadreḥ | 
kimaṅgha vāṃ pratyavartiṃ ghamiṣṭhāhurviprāso aśvinā purājāḥ || 
ā manyethāmā ghataṃ kaccidevairviśve janāso aśvinā havante | 
imā hi vāṃ ghoṛjīkā madhūni pra mitrāso na dadurusro aghre || 
tiraḥ purū cidaśvinā rajāṃsyāṅghūṣo vāṃ maghavānā janeṣu | 
eha yātaṃ pathibhirdevayānairdasrāvime vāṃ nidhayo madhūnām || 
purāṇamokaḥ sakhyaṃ śivaṃ vāṃ yuvornarā draviṇaṃ jahnāvyām | 
punaḥ kṛṇvānāḥ sakhyā śivāni madhvā mademasaha nū samānāḥ || 
aśvinā vāyunā yuvaṃ sudakṣā niyudbhiṣ ca sajoṣasā yuvānā | 
nāsatyā tiroahnyaṃ juṣāṇā somaṃ pibatamasridhā sudānū || 
aśvinā pari vāmiṣaḥ purūcīrīyurghīrbhiryatamānā amṛdhrāḥ | 
ratho ha vāṃ ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ || 
aśvinā madhuṣuttamo yuvākuḥ somastaṃ pātamā ghataṃ duroṇe | 
ratho ha vāṃ bhūri varpaḥ karikrat sutāvato niṣkṛtamāghamiṣṭhaḥ ||
Next: Hymn 59