Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 57
पर मे विविक्वानविदन मनीषां धेनुं चरन्तीं परयुतामगोपाम | 
सद्यश्चिद या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः || 
इन्द्रः सु पूषा वर्षणा सुहस्ता दिवो न परीताः शशयं दुदुह्रे | 
विश्वे यदस्यां रणयन्त देवाः पर वो.अत्र वसवः सुम्नमश्याम || 
या जामयो वर्ष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन | 
अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि || 
अछा विवक्मि रोदसी सुमेके गराव्णो युजानो अध्वरे मनीषा | 
इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः || 
या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची | 
तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि || 
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद देव चित्रा | 
तामस्मभ्यं परमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम ||
pra me vivikvānavidan manīṣāṃ dhenuṃ carantīṃ prayutāmaghopām | 
sadyaścid yā duduhe bhūri dhāserindrastadaghniḥ panitāro asyāḥ || 
indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre | 
viśve yadasyāṃ raṇayanta devāḥ pra vo.atra vasavaḥ sumnamaśyām || 
yā jāmayo vṛṣṇa ichanti śaktiṃ namasyantīrjānate gharbhamasmin | 
achā putraṃ dhenavo vāvaśānā mahaścaranti bibhrataṃ vapūṃṣi || 
achā vivakmi rodasī sumeke ghrāvṇo yujāno adhvare manīṣā | 
imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ || 
yā te jihvā madhumatī sumedhā aghne deveṣūcyata urūcī | 
tayeha viśvānavase yajatrānā sādaya pāyayā cā madhūni || 
yā te aghne parvatasyeva dhārāsaścantī pīpayad deva citrā | 
tāmasmabhyaṃ pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām ||
Next: Hymn 58