Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 56
न ता मिनन्ति मायिनो न धीरा वरता देवानां परथमा धरुवाणि | 
न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः || 
षड भारानेको अचरन बिभर्त्य रतं वर्षिष्ठमुप गाव आगुः तिस्रो महीरुपरास्तस्थुरत्या गुहा दवे निहितेदर्श्येका || 
तरिपाजस्यो वर्षभो विश्वरूप उत तर्युधा पुरुध परजावान | 
तर्यनीकः पत्यते माहिनावान स रेतोधा वर्षभः शश्वतीनाम || 
अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम | 
आपश्चिदस्मा अरमन्त देवीः पर्थग वरजन्तीः परि षीमव्र्ञ्जन || 
तरी षधस्था सिन्धवस्त्रिः कवीनामुत तरिमाता विदथेषु सम्राट | 
रतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः || 
तरिरा दिवः सवितर्वार्याणि दिवे-दिव आ सुव तरिर्नो अह्नः | 
तरिधातु राय आ सुवा वसूनि भग तरातर्धिषणे सातये धाः || 
तरिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी | 
आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय || 
तरिरुत्तमा दूणशा रोचनानि तरयो राजन्त्यसुरस्य वीराः | 
रतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ||
na tā minanti māyino na dhīrā vratā devānāṃ prathamā dhruvāṇi | 
na rodasī adruhā vedyābhirna parvatā niname tasthivāṃsaḥ || 
ṣaḍ bhārāneko acaran bibharty ṛtaṃ varṣiṣṭhamupa ghāva āghuḥ tisro mahīruparāstasthuratyā ghuhā dve nihitedarśyekā || 
tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān | 
tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām || 
abhīka āsāṃ padavīrabodhyādityānāmahve cāru nāma | 
āpaścidasmā aramanta devīḥ pṛthagh vrajantīḥ pari ṣīmavṛñjan || 
trī ṣadhasthā sindhavastriḥ kavīnāmuta trimātā vidatheṣu samrāṭ | 
ṛtāvarīryoṣaṇāstisro apyāstrirā divo vidathe patyamānāḥ || 
trirā divaḥ savitarvāryāṇi dive-diva ā suva trirno ahnaḥ | 
tridhātu rāya ā suvā vasūni bhagha trātardhiṣaṇe sātaye dhāḥ || 
trirā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī | 
āpaścidasya rodasī cidurvī ratnaṃ bhikṣanta savituḥ savāya || 
triruttamā dūṇaśā rocanāni trayo rājantyasurasya vīrāḥ | 
ṛtāvāna iṣirā dūḷabhāsastrirā divo vidathe santu devāḥ ||
Next: Hymn 57