Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 55
उषसः पूर्वा अध यद वयूषुर्महद वि जज्ञे अक्षरं पदे गोः | 
वरता देवानामुप नु परभूषन महद देवानामसुरत्वमेकम || 
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः | 
पुराण्योः सद्मनोः केतुरन्तर्म... || 
वि मे पुरुत्रा पतयन्ति कामाः शम्यछा दीद्ये पूर्व्याणि | 
समिद्धे अग्नाव रतमिद वदेम म... || 
समानो राजा विभ्र्तः पुरुत्रा शये शयासु परयुतो वनानु | 
अन्या वत्सं भरति कषेति माता म... || 
आक्षित पूर्वास्वपरा अनूरुत सद्यो जातासु तरुणीष्वन्तः | 
अन्तर्वतीः सुवते अप्रवीता म... || 
शयुः परस्तादध नु दविमाताबन्धनश्चरति वत्स एकः | 
मित्रस्य ता वरुणस्य वरतानि म... || 
दविमाता होता विदथेषु सम्राळ अन्वग्रं चरति कषेति बुध्नः | 
पर रण्यानि रण्यवाचो भरन्ते म... || 
शूरस्येव युध्यतो अन्तमस्य परतीचीनं दद्र्शे विश्वमायत | 
अन्तर्मतिश्चरति निष्षिधं गोर्म... || 
नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन | 
वपूंषि बिभ्रदभि नो वि चष्टे म... || 
विष्णुर्गोपाः परमं पाति पाथः परिया धामान्यम्र्तादधानः | 
अग्निष टा विश्वा भुवनानि वेद म... || 
नाना चक्राते यम्या वपूंषि तयोरन्यद रोचते कर्ष्णमन्यत | 
शयावी च यदरुषी च सवसारौ म... || 
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची | 
रतस्य ते सदसीळे अन्तर्म... || 
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः | 
रतस्य सा पयसापिन्वतेळा म... || 
पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ तर्यविं रेरिहाणा | 
रतस्य सद्म वि चरामि विद्वान म... || 
पदे इव निहिते दस्मे अन्तस्तयोरन्यद गुह्यमाविरन्यत | 
सध्रीचीना पथ्या सा विषूची म... || 
आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः | 
नव्या-नव्या युवतयो भवन्तीर्म... || 
यदन्यासु वर्षभो रोरवीति सो अन्यस्मिन यूथे नि दधातिरेतः | 
स हि कषपावान स भगः स राजा म... || 
वीरस्य नु सवश्व्यं जनासः पर नु वोचाम विदुरस्य देवाः | 
षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति म... || 
देवस्त्वष्टा सविता विश्वरूपः पुपोष परजाः पुरुधाजजान | 
इमा च विश्वा भुवनान्यस्य म... || 
मही समैरच्चम्वा समीची उभे ते अस्य वसुना नय्र्ष्टे | 
शर्ण्वे वीरो विन्दमानो वसूनि म... || 
इमां च नः पर्थिवीं विश्वधाया उप कषेति हितमित्रो नराजा | 
पुरःसदः शर्मसदो न वीरा म... || 
निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पर्थिवी बिभर्ति | 
सखायस्ते वामभाजः सयाम म... ||
uṣasaḥ pūrvā adha yad vyūṣurmahad vi jajñe akṣaraṃ pade ghoḥ | 
vratā devānāmupa nu prabhūṣan mahad devānāmasuratvamekam || 
mo ṣū ṇo atra juhuranta devā mā pūrve aghne pitaraḥ padajñāḥ | 
purāṇyoḥ sadmanoḥ keturantarma... || 
vi me purutrā patayanti kāmāḥ śamyachā dīdye pūrvyāṇi | 
samiddhe aghnāv ṛtamid vadema ma... || 
samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu | 
anyā vatsaṃ bharati kṣeti mātā ma... || 
ākṣit pūrvāsvaparā anūrut sadyo jātāsu taruṇīṣvantaḥ | 
antarvatīḥ suvate apravītā ma... || 
śayuḥ parastādadha nu dvimātābandhanaścarati vatsa ekaḥ | 
mitrasya tā varuṇasya vratāni ma... || 
dvimātā hotā vidatheṣu samrāḷ anvaghraṃ carati kṣeti budhnaḥ | 
pra raṇyāni raṇyavāco bharante ma... || 
śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvamāyat | 
antarmatiścarati niṣṣidhaṃ ghorma... || 
ni veveti palito dūta āsvantarmahāṃścarati rocanena | 
vapūṃṣi bibhradabhi no vi caṣṭe ma... || 
viṣṇurghopāḥ paramaṃ pāti pāthaḥ priyā dhāmānyamṛtādadhānaḥ | 
aghniṣ ṭā viśvā bhuvanāni veda ma... || 
nānā cakrāte yamyā vapūṃṣi tayoranyad rocate kṛṣṇamanyat | 
śyāvī ca yadaruṣī ca svasārau ma... || 
mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī | 
ṛtasya te sadasīḷe antarma... || 
anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenurūdhaḥ | 
ṛtasya sā payasāpinvateḷā ma... || 
padyā vaste pururūpā vapūṃṣyūrdhvā tasthau tryaviṃ rerihāṇā | 
ṛtasya sadma vi carāmi vidvān ma... || 
pade iva nihite dasme antastayoranyad ghuhyamāviranyat | 
sadhrīcīnā pathyā sā viṣūcī ma... || 
ā dhenavo dhunayantāmaśiśvīḥ sabardughāḥ śaśayā apradughdhāḥ | 
navyā-navyā yuvatayo bhavantīrma... || 
yadanyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhātiretaḥ | 
sa hi kṣapāvān sa bhaghaḥ sa rājā ma... || 
vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidurasya devāḥ | 
ṣoḷhā yuktāḥ pañca-pañcā vahanti ma... || 
devastvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhājajāna | 
imā ca viśvā bhuvanānyasya ma... || 
mahī samairaccamvā samīcī ubhe te asya vasunā nyṛṣṭe | 
śṛṇve vīro vindamāno vasūni ma... || 
imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro narājā | 
puraḥsadaḥ śarmasado na vīrā ma... || 
niṣṣidhvarīsta oṣadhīrutāpo rayiṃ ta indra pṛthivī bibharti | 
sakhāyaste vāmabhājaḥ syāma ma... ||
Next: Hymn 56