Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 54
इमं महे विदथ्याय शूषं शश्वत कर्त्व ईड्यय पर जभ्रुः | 
शर्णोतु नो दम्येभिरनीकैः शर्णोत्वग्निर्दिव्यैरजस्रः || 
महि महे दिवे अर्चा पर्थिव्यै कामो म इछञ्चरति परजानन | 
ययोर्ह सतोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः || 
युवोर्र्तं रोदसी सत्यमस्तु महे षु णः सुविताय पर भूतम | 
इदं दिवे नमो अग्ने पर्थिव्यै सपर्यामि परयसा यामि रत्नम || 
उतो हि वां पूर्व्या आविविद्र रतावरी रोदसी सत्यवाचः | 
नरश्चिद वां समिथे शूरसातौ ववन्दिरे पर्थिवि वेविदानाः || 
को अद्धा वेद क इह पर वोचद देवानछा पथ्या का समेति | 
दद्र्श्र एषामवमा सदांसि परेषु या गुह्येषु वरतेषु || 
कविर्न्र्चक्षा अभि षीमचष्ट रतस्य योना विघ्र्ते मदन्ती | 
नाना चक्राते सदनं यथा वः समानेन करतुना संविदाने || 
समान्या वियुते दूरेन्ते धरुवे पदे तस्थतुर्जागरूके | 
उत सवसारा युवती भवन्ती आदु बरुवाते मिथुनानि नाम || 
विश्वेदेते जनिमा सं विविक्तो महो देवान बिभ्रती न वयथेते | 
एजद धरुवं पत्यते विश्वमेकं चरत पतत्रि विषुणं वि जातम || 
सना पुराणमध्येम्यारान महः पितुर्जनितुर्जामि तन नः | 
देवासो यत्र पनितार एवैरुरौ पथि वयुते तस्थुरन्तः || 
इमं सतोमं रोदसी पर बरवीम्य रदूदराः शर्णवन्नग्निजिह्वाः | 
मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः || 
हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः | 
देवेषु च सवितः शलोकमश्रेरादस्मभ्यमा सुवसर्वतातिम || 
सुक्र्त सुपाणिः सववान रतावा देवस्त्वष्टावसे तानि नोधात | 
पूषण्वन्त रभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट || 
विद्युद्रथा मरुत रष्टिमन्तो दिवो मर्या रतजाता अयासः | 
सरस्वती शर्णवन यज्ञियासो धाता रयिं सहवीरं तुरासः || 
विष्णुं सतोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि गमन | 
उरुक्रमः ककुहो यस्य पूर्विर्न मर्धन्ति युवतयोजनित्रीः || 
इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा | 
पुरन्दरो वर्त्रहा धर्ष्णुषेणः संग्र्भ्या न आ भरा भूरि पश्वः || 
नासत्या मे पितरा बन्धुप्र्छा सजात्यमश्विनोश्चारु नाम | 
युवं हि सथो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा || 
महत तद वः कवयश्चारु नाम यद ध देव भवथ विश्व इन्द्रे | 
सख रभुभिः पुरुहूत परियेभिरिमां धियं सातये तक्षता नः || 
अर्यमा णो अदितिर्यज्ञियासो.अदब्धानि वरुणस्य वरतानि | 
युयोत नो अनपत्यानि गन्तोः परजावान नः पशुमानस्तु गातुः || 
देवानां दूतः पुरुध परसूतो.अनागान नो वोचतु सर्वताता | 
शर्णोतु नः पर्थिवी दयौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम || 
शर्ण्वन्तु नो वर्षणः पर्वतासो धरुवक्षेमास इळया मदन्तः | 
आदित्यैर्नो अदितिः शर्णोतु यछन्तु नो मरुतः शर्मभद्रम || 
सदा सुगः पितुमानस्तु पन्था मध्व देवा ओषधीः सम्पिप्र्क्त | 
भगो मे अग्ने सख्ये न मर्ध्या उद रायो अश्यां सदनं पुरुक्षोः || 
सवदस्व हव्या समिषो दिदीह्यस्मद्र्यक सं मिमीहि शरवांसि | 
विश्वानग्ने पर्त्सु तञ जेषि शत्रूनहा विश्वा सुमना दीदिही नः ||
imaṃ mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyaya pra jabhruḥ | 
śṛṇotu no damyebhiranīkaiḥ śṛṇotvaghnirdivyairajasraḥ || 
mahi mahe dive arcā pṛthivyai kāmo ma ichañcarati prajānan | 
yayorha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ || 
yuvorṛtaṃ rodasī satyamastu mahe ṣu ṇaḥ suvitāya pra bhūtam | 
idaṃ dive namo aghne pṛthivyai saparyāmi prayasā yāmi ratnam || 
uto hi vāṃ pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ | 
naraścid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ || 
ko addhā veda ka iha pra vocad devānachā pathyā kā sameti | 
dadṛśra eṣāmavamā sadāṃsi pareṣu yā ghuhyeṣu vrateṣu || 
kavirnṛcakṣā abhi ṣīmacaṣṭa ṛtasya yonā vighṛte madantī | 
nānā cakrāte sadanaṃ yathā vaḥ samānena kratunā saṃvidāne || 
samānyā viyute dūreante dhruve pade tasthaturjāgharūke | 
uta svasārā yuvatī bhavantī ādu bruvāte mithunāni nāma || 
viśvedete janimā saṃ vivikto maho devān bibhratī na vyathete | 
ejad dhruvaṃ patyate viśvamekaṃ carat patatri viṣuṇaṃ vi jātam || 
sanā purāṇamadhyemyārān mahaḥ piturjaniturjāmi tan naḥ | 
devāso yatra panitāra evairurau pathi vyute tasthurantaḥ || 
imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavannaghnijihvāḥ | 
mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ || 
hiraṇyapāṇiḥ savitā sujihvastrirā divo vidathe patyamānaḥ | 
deveṣu ca savitaḥ ślokamaśrerādasmabhyamā suvasarvatātim || 
sukṛt supāṇiḥ svavān ṛtāvā devastvaṣṭāvase tāni nodhāt | 
pūṣaṇvanta ṛbhavo mādayadhvamūrdhvaghrāvāṇo adhvaramataṣṭa || 
vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ | 
sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ || 
viṣṇuṃ stomāsaḥ purudasmamarkā bhaghasyeva kāriṇo yāmani ghman | 
urukramaḥ kakuho yasya pūrvirna mardhanti yuvatayojanitrīḥ || 
indro viśvairvīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā | 
purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃghṛbhyā na ā bharā bhūri paśvaḥ || 
nāsatyā me pitarā bandhupṛchā sajātyamaśvinoścāru nāma | 
yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavairadabdhā || 
mahat tad vaḥ kavayaścāru nāma yad dha deva bhavatha viśva indre | 
sakha ṛbhubhiḥ puruhūta priyebhirimāṃ dhiyaṃ sātaye takṣatā naḥ || 
aryamā ṇo aditiryajñiyāso.adabdhāni varuṇasya vratāni | 
yuyota no anapatyāni ghantoḥ prajāvān naḥ paśumānastu ghātuḥ || 
devānāṃ dūtaḥ purudha prasūto.anāghān no vocatu sarvatātā | 
śṛṇotu naḥ pṛthivī dyaurutāpaḥ sūryo nakṣatrairurvantarikṣam || 
śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḷayā madantaḥ | 
ādityairno aditiḥ śṛṇotu yachantu no marutaḥ śarmabhadram || 
sadā sughaḥ pitumānastu panthā madhva devā oṣadhīḥ sampipṛkta | 
bhagho me aghne sakhye na mṛdhyā ud rāyo aśyāṃ sadanaṃ purukṣoḥ || 
svadasva havyā samiṣo didīhyasmadryak saṃ mimīhi śravāṃsi | 
viśvānaghne pṛtsu tañ jeṣi śatrūnahā viśvā sumanā dīdihī naḥ ||
Next: Hymn 55