Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 53
इन्द्रापर्वता बर्हता रथेन वामीरिष आ वहतं सुवीराः | 
वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता || 
तिष्ठा सु कं मघवन मा परा गाः सोमस्य नु तवा सुषुतस्य यक्षि | 
पितुर्न पुत्रः सिचमा रभे त इन्द्र सवादिष्ठया गिरा शचीवः || 
शंसावाध्वर्यो परति मे गर्णीहीन्द्राय वाहः कर्णवाव जुष्टम | 
एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम || 
जायेदस्तं मघवन सेदु योनिस्तदित तवा युक्ता हरयो वहन्तु | 
यदा कदा च सुनवाम सोममग्निष टवा दूतो धन्वात्यछ || 
परा याहि मघवन्ना च याहीन्द्र भरातरुभयत्रा ते अर्थम | 
यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनो रासभस्य || 
अपाः सोममस्तमिन्द्र पर याहि कल्याणीर्जया सुरणंग्र्हे ते | 
यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनोदक्षिणावत || 
इमे भोजा अङगिरसो विरूपा दिवस पुत्रासो असुरस्य वीराः | 
विश्वामित्राय ददतो मघानि सहस्रसावे पर तिरन्त आयुः || 
रूपं-रूपं मघवा बोभवीति मायाः कर्ण्वानस्तन्वं परि सवाम | 
तरिर्यद दिवः परि मुहूर्तमागात सवैर्मन्त्रैरन्र्तुपा रतावा || 
महान रषिर्देवजा देवजूतो.अस्तभ्नात सिन्धुमर्णवं नर्चक्षाः | 
विश्वामित्रो यदवहत सुदासमप्रियायत कुशिकेभिरिन्द्रः || 
हंसा इव कर्णुथ शलोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा | 
देवेभिर्विप्रा रषयो नर्चक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु || 
उप परेत कुशिकाश्चेतयध्वमश्वं राये पर मुञ्चता सुदासः | 
राजा वर्त्रं जङघनत परागपागुदगथा यजाते वर आ पर्थिव्याः || 
य इमे रोदसी उभे अहमिन्द्रमतुष्टवम | 
विश्वामित्रस्यरक्षति बरह्मेदं भारतं जनम || 
विश्वामित्रा अरासत बरह्मेन्द्राय वज्रिणे | 
करदिन नः सुराधसः || 
किं ते कर्ण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्तिघर्मम | 
आ नो भर परमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः || 
ससर्परीरमतिं बाधमाना बर्हन मिमाय जमदग्निदत्ता | 
आ सूर्यस्य दुहिता ततान शरवो देवेष्वम्र्तमजुर्यम || 
ससर्परीरभरत तूयमेभ्यो.अधि शरवः पाञ्चजन्यासु कर्ष्टिषु | 
सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः || 
सथिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि | 
इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व || 
बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः | 
बलं तोकाय तनयाय जीवसे तवं हि बलदा असि || 
अभि वययस्व खदिरस्य सारमोजो धेहि सपन्दने शिंशपायाम | 
अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः || 
अयमस्मान वनस्पतिर्मा च हा मा च रीरिषत | 
सवस्त्याग्र्हेभ्य आवसा आ विमोचनात || 
इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व | 
यो नो दवेष्ट्यधरः सस पदीष्ट यमु दविष्मस्तमु पराणो जहातु || 
परशुं चिद वि तपति शिम्बलं चिद वि वर्श्चति | 
उखा चिदिन्द्र येषन्ती परयस्ता फेनमस्यति || 
न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः | 
नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान नयन्ति || 
इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न परपित्वम | 
हिन्वन्त्यश्वमरणं न नित्यं जयावाजं परि णयन्त्याजौ ||
indrāparvatā bṛhatā rathena vāmīriṣa ā vahataṃ suvīrāḥ | 
vītaṃ havyānyadhvareṣu devā vardhethāṃ ghīrbhīriḷayā madantā || 
tiṣṭhā su kaṃ maghavan mā parā ghāḥ somasya nu tvā suṣutasya yakṣi | 
piturna putraḥ sicamā rabhe ta indra svādiṣṭhayā ghirā śacīvaḥ || 
śaṃsāvādhvaryo prati me ghṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam | 
edaṃ barhiryajamānasya sīdāthā ca bhūdukthamindrāya śastam || 
jāyedastaṃ maghavan sedu yonistadit tvā yuktā harayo vahantu | 
yadā kadā ca sunavāma somamaghniṣ ṭvā dūto dhanvātyacha || 
parā yāhi maghavannā ca yāhīndra bhrātarubhayatrā te artham | 
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya || 
apāḥ somamastamindra pra yāhi kalyāṇīrjayā suraṇaṃghṛhe te | 
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājinodakṣiṇāvat || 
ime bhojā aṅghiraso virūpā divas putrāso asurasya vīrāḥ | 
viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ || 
rūpaṃ-rūpaṃ maghavā bobhavīti māyāḥ kṛṇvānastanvaṃ pari svām | 
triryad divaḥ pari muhūrtamāghāt svairmantrairanṛtupā ṛtāvā || 
mahān ṛṣirdevajā devajūto.astabhnāt sindhumarṇavaṃ nṛcakṣāḥ | 
viśvāmitro yadavahat sudāsamapriyāyata kuśikebhirindraḥ || 
haṃsā iva kṛṇutha ślokamadribhirmadanto ghīrbhiradhvare sute sacā | 
devebhirviprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyaṃ madhu || 
upa preta kuśikāścetayadhvamaśvaṃ rāye pra muñcatā sudāsaḥ | 
rājā vṛtraṃ jaṅghanat prāghapāghudaghathā yajāte vara ā pṛthivyāḥ || 
ya ime rodasī ubhe ahamindramatuṣṭavam | 
viśvāmitrasyarakṣati brahmedaṃ bhārataṃ janam || 
viśvāmitrā arāsata brahmendrāya vajriṇe | 
karadin naḥ surādhasaḥ || 
kiṃ te kṛṇvanti kīkaṭeṣu ghāvo nāśiraṃ duhre na tapantigharmam | 
ā no bhara pramaghandasya vedo naicāśākhaṃ maghavanrandhayā naḥ || 
sasarparīramatiṃ bādhamānā bṛhan mimāya jamadaghnidattā | 
ā sūryasya duhitā tatāna śravo deveṣvamṛtamajuryam || 
sasarparīrabharat tūyamebhyo.adhi śravaḥ pāñcajanyāsu kṛṣṭiṣu | 
sā pakṣyā navyamāyurdadhānā yāṃ me palastijamadaghnayo daduḥ || 
sthirau ghāvau bhavatāṃ vīḷurakṣo meṣā vi varhi mā yughaṃ vi śāri | 
indraḥ pātalye dadatāṃ śarītorariṣṭaneme abhi naḥ sacasva || 
balaṃ dhehi tanūṣu no balamindrānaḷutsu naḥ | 
balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi || 
abhi vyayasva khadirasya sāramojo dhehi spandane śiṃśapāyām | 
akṣa vīḷo vīḷita vīḷayasva mā yāmādasmādava jīhipo naḥ || 
ayamasmān vanaspatirmā ca hā mā ca rīriṣat | 
svastyāghṛhebhya āvasā ā vimocanāt || 
indrotibhirbahulābhirno adya yācchreṣṭhābhirmaghavañchūra jinva | 
yo no dveṣṭyadharaḥ sas padīṣṭa yamu dviṣmastamu prāṇo jahātu || 
paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati | 
ukhā cidindra yeṣantī prayastā phenamasyati || 
na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ | 
nāvājinaṃ vājinā hāsayanti na ghardabhaṃ puro aśvān nayanti || 
ima indra bharatasya putrā apapitvaṃ cikiturna prapitvam | 
hinvantyaśvamaraṇaṃ na nityaṃ jyāvājaṃ pari ṇayantyājau ||
Next: Hymn 54