Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 52
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम | 
इन्द्र परातर्जुषस्व नः || 
पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च | 
तुभ्यं हव्यानि सिस्रते || 
पुरोळाशं च नो घसो जोषयासे गिरश्च नः | 
वधूयुरिव योषणाम || 
पुरोळाशं सनश्रुत परातःसावे जुषस्व नः | 
इन्द्र करतुर्हि ते बर्हन || 
माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कर्ष्वेहचारुम | 
पर यत सतोता जरिता तूर्ण्यर्थो वर्षायमाण उप गीर्भिरीट्टे || 
तर्तीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः | 
रभुमन्तं वाजवन्तं तवा कवे परयस्वन्त उप शिक्षेम धीतिभिः || 
पूषण्वते ते चक्र्मा करम्भं हरिवते हर्यश्वाय धानाः | 
अपूपमद्धि सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान || 
परति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नर्णाम | 
दिवे-दिवे सद्र्शीरिन्द्र तुभ्यं वर्धन्तु तवा सोमपेयाय धर्ष्णो ||
dhānāvantaṃ karambhiṇamapūpavantamukthinam | 
indra prātarjuṣasva naḥ || 
puroḷāśaṃ pacatyaṃ juṣasvendrā ghurasva ca | 
tubhyaṃ havyāni sisrate || 
puroḷāśaṃ ca no ghaso joṣayāse ghiraśca naḥ | 
vadhūyuriva yoṣaṇām || 
puroḷāśaṃ sanaśruta prātaḥsāve juṣasva naḥ | 
indra kraturhi te bṛhan || 
mādhyandinasya savanasya dhānāḥ puroḷāśamindra kṛṣvehacārum | 
pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa ghīrbhirīṭṭe || 
tṛtīye dhānāḥ savane puruṣṭuta puroḷāśamāhutaṃ māmahasva naḥ | 
ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ || 
pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ | 
apūpamaddhi saghaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān || 
prati dhānā bharata tūyamasmai puroḷāśaṃ vīratamāya nṛṇām | 
dive-dive sadṛśīrindra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo ||
Next: Hymn 53