Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 51
चर्षणीध्र्तं मघवानमुक्थ्यमिन्द्रं गिरो बर्हतीरभ्यनूषत | 
वाव्र्धानं पुरुहूतं सुव्र्क्तिभिरमर्त्यं जरमाणं दिवे-दिवे || 
शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः | 
वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं सवर्विदम || 
आकरे वसोर्जरिता पनस्यते.अनेहस सतुभ इन्द्रो दुवस्यति | 
विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं सतुहि || 
नर्णामु तवा नर्तमं गीर्भिरुक्थैरभि पर वीरमर्चता सबाधः | 
सं सहसे पुरुमायो जिहीते नमो अस्य परदिव एक ईशे || 
पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पर्थिवी बिभर्ति | 
इन्द्राय दयाव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि || 
तुभ्यं बरह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व | 
बोध्यापिरवसो नूतनस्य सखे वसो जरित्र्भ्यो वयोधाः || 
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य | 
तव परणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः || 
स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः | 
जातं यत तवा परि देवा अभूषन महे भराय पुरुहूत विश्वे || 
अप्तूर्ये मरुत आपिरेषो.अमन्दन्निन्द्रमनु दातिवाराः | 
तेभिः साकं पिबतु वर्त्रखादः सुतं सोमं दाशुषः सवे सधस्थे || 
इदं हयन्वोजसा सुतं राधानां पते | 
पिबा तवस्य गिर्वणः || 
यस्ते अनु सवधामसत सुते नि यछ तन्वम | 
स तवा ममत्तु सोम्यम || 
पर ते अश्नोतु कुक्ष्योः परेन्द्र बरह्मणा शिरः | 
पर बाहू शूर राधसे ||
carṣaṇīdhṛtaṃ maghavānamukthyamindraṃ ghiro bṛhatīrabhyanūṣata | 
vāvṛdhānaṃ puruhūtaṃ suvṛktibhiramartyaṃ jaramāṇaṃ dive-dive || 
śatakratumarṇavaṃ śākinaṃ naraṃ ghiro ma indramupa yanti viśvataḥ | 
vājasaniṃ pūrbhidaṃ tūrṇimapturaṃ dhāmasācamabhiṣācaṃ svarvidam || 
ākare vasorjaritā panasyate.anehasa stubha indro duvasyati | 
vivasvataḥ sadana ā hi pipriye satrāsāhamabhimātihanaṃ stuhi || 
nṛṇāmu tvā nṛtamaṃ ghīrbhirukthairabhi pra vīramarcatā sabādhaḥ | 
saṃ sahase purumāyo jihīte namo asya pradiva eka īśe || 
pūrvīrasya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti | 
indrāya dyāva oṣadhīrutāpo rayiṃ rakṣanti jīrayo vanāni || 
tubhyaṃ brahmāṇi ghira indra tubhyaṃ satrā dadhire harivo juṣasva | 
bodhyāpiravaso nūtanasya sakhe vaso jaritṛbhyo vayodhāḥ || 
indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya | 
tava praṇītī tava śūra śarmannā vivāsanti kavayaḥsuyajñāḥ || 
sa vāvaśāna iha pāhi somaṃ marudbhirindra sakhibhiḥ sutaṃ naḥ | 
jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve || 
aptūrye maruta āpireṣo.amandannindramanu dātivārāḥ | 
tebhiḥ sākaṃ pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe || 
idaṃ hyanvojasā sutaṃ rādhānāṃ pate | 
pibā tvasya ghirvaṇaḥ || 
yaste anu svadhāmasat sute ni yacha tanvam | 
sa tvā mamattu somyam || 
pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ | 
pra bāhū śūra rādhase ||
Next: Hymn 52